Jump to content
फॉलो करें Whatsapp चैनल : बैल आईकॉन भी दबाएँ ×
JainSamaj.World

गंधार्वालय स्तोत्र


admin

जिनान् जिताराति-गणान् गरिष्ठान्

देशावधीन् सर्वपरावधींश्च।

सत्कोष्ठबीजादि-पदानुसारीन्,

स्तुवे गणेशानपि तद्गुणाप्त्यै॥ १॥

 

संभिन्न-श्रोत्रान्वित-सन्मुनीन्द्रान्

प्रत्येक-सम्बोधित-बुद्धधर्मान्।

स्वयं प्रबुद्धांश्च विमुक्तिमार्गान्

स्तुवे गणेशानपि तद्गुणाप्त्यै॥ २॥

 

द्विधा मन:पर्यय-चित्प्रयुक्तान्

द्वि-पञ्च-सप्त-द्वय-पूर्वसक्तान्।

अष्टाङ्ग-नैमित्तिक-शादक्षान्

स्तुवे गणेशानपि तद्गुणाप्त्यै॥३॥

 

विकुर्वाणाख्यद्र्धि-महाप्रभावान्,

विद्याधरांश्चारण-ऋद्धिप्राप्तान्।

प्रज्ञाश्रितान्नित्य-खगामिनश्च,

स्तुवे गणेशानपि तद्गुणाप्त्यै॥ ४॥

 

आशीर्विषान् दृष्टिविषान्मुनीन्द्रा-

नुग्राति-दीप्तोत्तमतप्त-तप्तान्।

महातिघोर-प्रतप:प्रसक्तान्,

स्तुवे गणेशानपि तद्गुणाप्त्यै॥ ५॥

 

वंद्यान् सुरैर्घोर-गुणांश्च लोके,

पूज्यान् बुधै-र्घोरपरा-क्रमांश्च।

घोरादि-संसद्गुण-ब्रह्म-युक्तान्,

स्तुवे गणेशानपि तद्गुणाप्त्यै॥ ६॥

 

आमद्र्धि-खेलद्र्धि-प्रजल्लविडृद्धि-

सर्वद्र्धि-प्राप्तांश्च व्यथादिहन्तॄन्।

मनोवच:काय-बलोपयुक्तान्,

स्तुवे गणेशानपि तद्गुणाप्त्यै॥ ७॥

 

सत्क्षीरसर्पिर्मधुरा-मृतद्र्धीन्,

यतीन् वराक्षीण-महानसांश्च।

प्रवर्धमानांि-जगत्पूज्यान्,

स्तुवे गणेशानपि तद्गुणाप्त्यै॥ ८॥

 

सिद्धालयान् श्रीमहतोऽतिवीरान्,

श्रीवर्धमानद्र्धिविबुद्धि-दक्षान्।

सर्वान् मुनीन् मुक्तिवरानृषीन्द्रान्,

स्तुवे गणेशानपि तद्गुणाप्त्यै॥ ९॥

 

नृसुर-खचर-सेव्या, विश्व-ोष्ठद्र्धिभूषा,

विविध-गुण-समुद्रा, मारमातङ्ग-सिंहा:।

भवजल-निधि-पोता, वन्दिता मे दिशन्तु,

मुनिगणसकला: श्रीसिद्धिदा: सदृषीन्द्रान्॥ १०॥



×
×
  • Create New...