Jump to content
फॉलो करें Whatsapp चैनल : बैल आईकॉन भी दबाएँ ×
JainSamaj.World

अध्याशतक स्त्रोत्र


admin

अद्य मे सफलं जन्म, नेत्रे च सफले मम।

त्वामद्राक्षं यतो देव, हेतुमक्षयसंपद:॥ १॥

 

अद्य संसार-गम्भीर, पारावार: सुदुस्तर:।

सुतरोऽयं क्षणेनैव, जिनेन्द्र! तव दर्शनात्॥ २॥

 

अद्य मे क्षालितं गात्रं, नेत्रे च विमले कृते।

स्नातोऽहं धर्मतीर्थेषु, जिनेन्द्र! तव दर्शनात्॥ ३॥

 

अद्य मे सफलं जन्म, प्रशस्तं सर्वमङ्गलम्।

संसारार्णवतीर्णोऽहं, जिनेन्द्र! तव दर्शनात्॥ ४॥

 

अद्य कर्माष्टक-ज्वालं, विधूतं सकषायकम्।

दुर्गतेर्विनिवृत्तोऽहं, जिनेन्द्र! तव दर्शनात्॥ ५॥

 

अद्य सौम्या ग्रहा: सर्वे, शुभाश्चैकादश-स्थिता:।

नष्टानि विघ्नजालानि, जिनेन्द्र! तव दर्शनात्॥ ६॥

 

अद्य नष्टो महाबन्ध:, कर्मणां दु:खदायक:।

सुख-सङ्गं समापन्नो, जिनेन्द्र! तव दर्शनात्॥ ७॥

 

अद्य कर्माष्टकं नष्टं, दु:खोत्पादन-कारकम्।

सुखाम्भोधि-र्निमग्नोऽहं, जिनेन्द्र! तव दर्शनात्॥ ८॥

 

अद्य मिथ्यान्धकारस्य, हन्ता ज्ञान-दिवाकर:।

उदितो मच्छरीरेऽस्मिन्, जिनेन्द्र! तव दर्शनात्॥ ९॥

 

अद्याहं सुकृतीभूतो, निर्धूताशेषकल्मष:।

भुवन-त्रय-पूज्योऽहं, जिनेन्द्र! तव दर्शनात्॥ १०॥

 

अद्याष्टकं पठेद्यस्तु, गुणानन्दित-मानस:।

तस्य सर्वार्थसंसिद्धि-र्जिनेन्द्र! तव दर्शनात्॥ ११॥



×
×
  • Create New...