Jump to content
फॉलो करें Whatsapp चैनल : बैल आईकॉन भी दबाएँ ×
JainSamaj.World

श्री शांतिनाथ जी जिन पूजा - Shree Shantinaath ji jin pooja


admin

या भव कानन में चतुरानन, पाप पनानन घेरी हमेरी |

आतम जानन मानन ठानन, बान न होन दई सठ मेरी ||

तामद भानन आपहि हो, यह छान न आन न आनन टेरी |

आन गही शरनागत को, अब श्रीपतजी पत राखहु मेरी ||

ॐ ह्रीं श्रीशान्तिनाथजिनेन्द्र ! अत्र अवतर अवतर संवौषट् |

ॐ ह्रीं श्रीशान्तिनाथजिनेन्द्र ! अत्र तिष्ठ तिष्ठ ठः ठः |

ॐ ह्रीं श्रीशान्तिनाथजिनेन्द्र ! अत्र मम सन्निहितो भव भव वषट् |

 

हिमगिरि गतगंगा, धार अभंगा, प्रासुक संगा, भरि भृंगा |

जर-जनम-मृतंगा, नाशि अघंगा, पूजि पदंगा मृदु हिंगा ||

श्री शान्ति जिनेशं, नुतशक्रेशं, वृषचक्रेशं चक्रेशं |

हनि अरिचक्रेशं, हे गुनधेशं, दयाऽमृतेशं, मक्रेशं ||

ॐ ह्रीं श्रीशान्तिनाथजिनेन्द्राय जन्मजरामृत्युविनाशनाय जलं नि0स्वाहा |1|

 

वर बावन चन्दन, कदली नन्दन, घन आनन्दन सहित घसौं |

भवताप निकन्दन, ऐरानन्दन, वंदि अमंदन, चरन बसौं ||श्री0

ॐ ह्रीं श्रीशान्तिनाथजिनेन्द्राय भवातापविनाशनाय चन्दनं नि0स्वाहा |2|

 

हिमकर करि लज्जत, मलय सुसज्जत अच्छत जज्जत, भरि थारी |

दुखदारिद गज्जत, सदपद सज्जत, भवभय भज्जत, अतिभारी ||श्री0

ॐ ह्रीं श्रीशान्तिनाथजिनेन्द्राय अक्षयपदप्राप्तये अक्षतान् नि0स्वाहा |3|

 

मंदार, सरोजं, कदली जोजं, पुंज भरोजं, मलयभरं |

भरि कंचनथारी, तुमढिग धारी, मदनविदारी, धीरधरं ||श्री0

ॐ ह्रीं श्रीशान्तिनाथजिनेन्द्राय कामबाणविध्वंसनाय पुष्पं नि0स्वाहा |4|

 

पकवान नवीने, पावन कीने षटरस भीने, सुखदाई |

मनमोदन हारे, छुधा विदारे, आगे धारे गुनगाई ||श्री0

ॐ ह्रीं श्रीशान्तिनाथजिनेन्द्राय क्षुधारोगविनाशनाय नेवैद्यं नि0स्वाहा |5|

 

तुम ज्ञान प्रकाशे, भ्रमतम नाशे, ज्ञेय विकासे सुखरासे |

दीपक उजियारा, यातें धारा, मोह निवारा, निज भासे ||श्री0

ॐ ह्रीं श्रीशान्तिनाथजिनेन्द्राय मोहान्धकार विनाशनाय दीपं नि0स्वाहा |6|

 

चन्दन करपूरं करि वर चूरं, पावक भूरं माहि जुरं |

तसु धूम उड़ावे, नाचत जावे, अलि गुंजावे मधुर सुरं ||श्री0

ॐ ह्रीं श्रीशान्तिनाथजिनेन्द्राय अष्टकर्मदहनाय धूपं नि0स्वाहा |7|

 

बादाम खजूरं, दाड़िम पूरं, निंबुक भूरं ले आयो |

ता सों पद जज्जौं,शिवफल सज्जौं, निजरस रज्जौं उमगायो ||

श्री शान्ति जिनेशं, नुतशक्रेशं, वृषचक्रेशं चक्रेशं |

हनि अरिचक्रेशं, हे गुनधेशं, दयाऽमृतेशं, मक्रेशं ||

ॐ ह्रीं श्रीशान्तिनाथजिनेन्द्राय मोक्षफल प्राप्तये फलं नि0स्वाहा |8|

 

वसु द्रव्य सँवारी, तुम ढिग धारी, आनन्दकारी, दृग-प्यारी |

तुम हो भव तारी, करुनाधारी, या तें थारी शरनारी ||श्री0

ॐ ह्रीं श्रीशान्तिनाथजिनेन्द्राय अनर्घ्यपदप्राप्तये अर्घ्यं नि0स्वाहा |9|

 

  पंच कल्याणक अर्घ्यावली

छन्दः- असित सातँय भादव जानिये, गरभ मंगल ता दिन मानिये |

सचि कियो जननी पद चर्चनं, हम करें इत ये पद अर्चनं ||

ॐ ह्रीं भाद्रपदकृष्णा सप्तम्यां गर्भमंगलमंडिताय श्रीशान्ति0अर्घ्यं नि0स्वाहा |1|

 

जनम जेठ चतुर्दशि श्याम है, सकल इन्द्र सु आगत धाम है |

गजपुरै गज-साजि सबै तबै, गिरि जजे इत मैं जजिहों अबै ||

ॐ ह्रीं ज्येष्ठकृष्णाचतुर्दश्यां जन्ममंगलमंडिताय श्रीशान्ति0अर्घ्यं नि0स्वाहा |2|

 

भव शरीर सुभोग असार हैं, इमि विचार तबै तप धार हैं |

भ्रमर चौदशि जेठ सुहावनी, धरम हेत जजौं गुन पावनी ||

ॐ ह्रीं ज्येष्ठकृष्णाचतुर्दश्यां तपोमंगलमंडिताय श्रीशान्ति0अर्घ्यं नि0स्वाहा |3|

 

शुकलपौष दशैं सुखरास है, परम-केवल-ज्ञान प्रकाश है |

भवसमुद्र उधारन देव की, हम करें नित मंगल सेवकी ||

ॐ ह्रीं पौषशुक्लादशम्यां केवलज्ञानमंडिताय श्रीशान्ति0अर्घ्यं नि0स्वाहा |4|

 

असित चौदशि जेठ हने अरी, गिरि समेदथकी शिव-तिय वरी |

सकल इन्द्र जजैं तित आय के, हम जजैं इत मस्तक नाय के ||

ॐ ह्रीं ज्येष्ठकृष्णाचतुर्दश्यां मोक्षमंगलमंडिताय श्रीशान्ति0अर्घ्यं नि0स्वाहा |5|

 

जयमाला

शान्ति शान्तिगुन मंडिते सदा, जाहि ध्यावत सुपंडिते सदा |

मैं तिन्हें भगत मंडिते सदा, पूजिहौं कलषु हंडिते सदा ||

मोच्छ हेत तुम ही दयाल हो, हे जिनेश गुन रत्न माल हो |

मैं अबै सुगुन-दाम ही धरौं, ध्यावते तुरत मुक्ति-तिय वरौं ||

 

जय शान्तिनाथ चिद्रुपराज, भवसागर में अद्भुत जहाज |

तुम तजि सरवारथसिद्धि थान, सरवारथजुत गजपुर महान |1|

तित जनम लियो आनन्द धार, हरि ततछिन आयो राजद्वार |

इन्द्रानी जाय प्रसूति थान, तुम को कर में ले हरष मान |2|

हरि गोद देय सो मोदधार, सिर चमर अमर ढारत अपार |

गिरिराज जाय तित शिला पांडु, ता पे थाप्यो अभिषेक माँड |3|

तेत पंचम उदधि तनों सु वारि, सुर कर कर करि ल्याये उदार |

तब इन्द्र सहसकर करि अनन्द, तुम सिर धारा ढारयो समुन्द |4|

अघ घघ धुनि होत घोर, भभभभ भभ धध धध कलश शोर |

दृमदृम दृमदृम बाजत मृदंग, झन नन नन नन नन नूपुरंग |5|

तन नन नन नन नन तनन तान, घन नन नन घंटा करत ध्वान |

ताथेई थेई थेई थेई सुचाल, जुत नाचत नावत तुमहिं भाल |6|

चट चट चट अटपट नटत नाट, झट झट झट हट नट थट विराट |

इमि नाचत राचत भगति रंग, सुर लेत जहाँ आनन्द संग |7|

इत्यादि अतुल मंगल सु ठाठ, तित बन्यो जहाँ सुर गिरि विराट |

पुनि करि नियोग पितुसदन आय, हरि सौप्यो तुम तित वृद्ध थाय |8|

पुनि राजमाहिं लहि चक्ररत्न, भोग्यो छहखण्ड करि धरम जत्न |

पुनि तप धरि केवल रिद्धि पाय, भवि जीवनि को शिवमग बताय |9|

शिवपुर पहुंचे तुम हे जिनेश, गुण-मंडित अतुल अनन्त भेष |

मैं ध्यावतु हौं नित शीश नाय, हमरी भवबाधा हर जिनाय |10|

सेवक अपनो निज जान जान, करुणा करि भौभय भान भान |

यह विघन मूल तरु खंड खंड, चितचिन्तित आनन्द मंड मंड |11|

छन्दः- श्रीशान्ति महंता, शिवतियकंता, सुगुन अनंता, भगवंता |

भव भ्रमन हनन्ता, सौख्य अनन्ता, दातारं, तारनवन्ता ||

ॐ ह्रीं श्रीशान्तिनाथजिनेन्द्राय पूर्णार्घ्यं निर्वपामीति स्वाहा |

 

शान्तिनाथ जिन के पदपंकज, जो भवि पूजें मन वच काय |

जनम जनम के पातक ता के, ततछिन तजि के जायं पलाय ||

मनवांछित सुख पावे सो नर, बांचे भगतिभाव अति लाय |

ता तें वृन्दावन नित वंदे, जा तें शिवपुरराज कराय ||

 इत्याशीर्वादः (पुष्पांजलिं क्षिपेत्)



×
×
  • Create New...