Jump to content
फॉलो करें Whatsapp चैनल : बैल आईकॉन भी दबाएँ ×
JainSamaj.World

श्री मुनिसुव्रतनाथ जी जिन पूजा - Shree Munisuvratnaath ji jin pooja


admin

प्रानत स्वर्ग विहाय लियो जिन, जन्म सु राजगृहीमहँ आई |

श्री सुहमित्त पिता जिनके, गुनवान महापदमा जसु माई ||

बीस धनू तनु श्याम छवी, कछु अंक हरी वर वंश बताई |

सो मुनिसुव्रतनाथ प्रभू कहँ थापतु हौं इत प्रीत लगाई ||

ॐ ह्रीं श्रीमुनिसुव्रतनाथ जिनेन्द्र ! अत्र अवतर अवतर संवौषट् |

ॐ ह्रीं श्रीमुनिसुव्रतनाथ जिनेन्द्र ! अत्र तिष्ठ तिष्ठ ठः ठः |

ॐ ह्रीं श्रीमुनिसुव्रतनाथ जिनेन्द्र ! अत्र मम सन्निहितो भव भव वषट् |

 

गीतिकाः- उज्ज्वल सुजल जिमि जस तिहांरो, कनक झारीमें भरौं |

जरमरन जामन हरन कारन, धार तुम पदतर करौं ||

शिवनाथ करत सनाथ सुव्रतनाथ, मुनिगुन माल हैं |

तसु चरन आनन्दभरन तारन, तरन, विरद विशाल हैं ||

ॐ ह्रीं श्रीमुनिसुव्रतजिनेन्द्राय जन्मजरामृत्युविनाशनाय जलं नि0स्वाहा |1|

 

भवतापघायक शान्तिदायक, मलय हरि घसि ढिग धरौं |

गुनगाय शीस नमाय पूजत, विघनताप सबैं हरौं ||

शिवनाथ करत सनाथ सुव्रतनाथ, मुनिगन माल हैं |

तसु चरन आनन्दभरन तारन तरन, विरद विशाल हैं ||

ॐ ह्रीं श्रीमुनिसुव्रतजिनेन्द्राय भवातापविनाशनाय चन्दनं नि0स्वाहा |2|

 

तंदुल अखण्डित दमक शशिसम, गमक जुत थारी भरौं |

पद अखयदायक मुकति नायक, जानि पद पूजा करौं ||शिव0

ॐ ह्रीं श्रीमुनिसुव्रतजिनेन्द्राय अक्षयपदप्राप्तये अक्षतान् नि0स्वाहा |3|

 

बेला चमेली रायबेली, केतकी करना सरौं |

जगजीत मनमथहरन लखि प्रभु, तुम निकट ढेरी करौं ||शिव0

ॐ ह्रीं श्रीमुनिसुव्रतजिनेन्द्राय कामबाणविध्वंसनाय पुष्पं नि0स्वाहा |4|

 

पकवान विविध मनोज्ञ पावन, सरस मृदुगुन विस्तरौं |

सो लेय तुम पदतर धरत ही छुधा डाइन को हरौं ||शिव0

ॐ ह्रीं श्रीमुनिसुव्रतजिनेन्द्राय क्षुधारोगविनाशनाय नेवैद्यं नि0स्वाहा |5|

 

दीपक अमोलिक रतन मणिमय, तथा पावन घृत भरौं |

सो तिमिर मोहविनाश आतम भास कारण ज्वै धरौं ||शिव0

ॐ ह्रीं श्रीमुनिसुव्रतजिनेन्द्राय मोहान्धकार विनाशनाय दीपं नि0स्वाहा |6|

 

करपूर चन्दन चूर भूर, सुगन्ध पावक में धरौं |

तसु जरत जरत समस्त पातक, सार निज सुख को भरौं ||शिव0

ॐ ह्रीं श्रीमुनिसुव्रतजिनेन्द्राय अष्टकर्मदहनाय धूपं नि0स्वाहा |7|

 

श्रीफल अनार सु आम आदिक पक्वफल अति विस्तरौं |

सो मोक्ष फल के हेत लेकर, तुम चरण आगे धरौं ||शिव0

ॐ ह्रीं श्रीमुनिसुव्रतजिनेन्द्राय मोक्षफल प्राप्तये फलं नि0स्वाहा |8|

 

जलगंध आदि मिलाय आठों दरब अरघ सजौं वरौं |

पूजौं चरन रज भगतिजुत, जातें जगत सागर तरौं ||

शिवसाथ करत सनाथ सुव्रतनाथ, मुनिगुन माल हैं |

तसु चरन आनन्दभरन तारन तरन, विरद विशाल हैं ||

ॐ ह्रीं श्रीमुनिसुव्रतजिनेन्द्राय अनर्घ्यपदप्राप्तये अर्घ्यं नि0स्वाहा |9|

 

पंच कल्याणक अर्घ्यावली

तिथि दोयज सावन श्याम भयो, गरभागम मंगल मोद थयो |

हरिवृन्द सची पितु मातु जजें, हम पूजत ज्यौं अघ ओघ भजें ||

ॐ ह्रीं श्रावणकृष्णा द्वितीयायां गर्भमंगलमंडिताय श्रीमुनि0अर्घ्यं नि0स्वाहा |1|

 

बैसाख बदी दशमी वरनी, जनमे तिहिं द्योस त्रिलोकधनी |

सुरमन्दिर ध्याय पुरन्दर ने, मुनिसुव्रतनाथ हमैं सरनै ||

ॐ ह्रीं वैशाखकृष्णा दशम्यां जन्ममंगलमंडिताय श्रीमुनि0अर्घ्यं नि0स्वाहा |2|

 

तप दुद्धर श्रीधर ने गहियो, वैशाख बदी दशमी कहियो |

निरुपाधि समाधि सुध्यावत हैं, हम पूजत भक्ति बढ़ावत हैं ||

ॐ ह्रीं वैशाखकृष्णा दशम्यां तपोमंगलमंडिताय श्रीमुनि0अर्घ्यं नि0स्वाहा |3|

 

वर केवलज्ञान उद्योत किया, नवमी वैसाख वदी सुखिया |

धनि मोहनिशाभनि मोखमगा, हम पूजि चहैं भवसिन्धु थगा ||

ॐ ह्रीं वैशाखकृष्णानवम्यां केवलज्ञानमंडिताय श्रीमुनि0अर्घ्यं नि0स्वाहा |4|

 

वदि बारसि फागुन मोच्छ गये, तिहुं लोक शिरोमणी सिद्ध भये |

सु अनन्त गुनाकर विघ्न हरी, हम पूजत हैं मनमोद भरी ||

ॐ ह्रीं फाल्गुनकृष्णा द्वादश्यां मोक्षमंगलमंडिताय श्रीमुनि0अर्घ्यं नि0स्वाहा |5|

 

  जयमाला

दोहाः- मुनिगण नायक मुक्तिपति, सूक्त व्रताकर युक्त |

भुक्ति मुक्ति दातार लखि, वन्दौं तन-मन युक्त |1|

 

जय केवल भान अमान धरं, मुनि स्वच्छ सरोज विकास करं |

भव संकट भंजन लायक हैं, मुनिसुव्रत सुव्रत दायक हैं |2|

घनघात वनं दवदीप्त भनं, भविबोध त्रषातुर मेघघनं |

नित मंगलवृन्द वधायक हैं, मुनिसुव्रत सुव्रत दायक हैं |

गरभादिक मंगलसार धरे, जगजीवन के दुखदंद हरे |

सब तत्व प्रकाशन नायक हैं, मुनिसुव्रत सुव्रत दायक हैं |4|

शिवमारग मण्डन तत्व कह्यो, गुनसार जगत्रय शर्म लह्यो |

रुज रागरू दोष मिटायक हैं, मुनिसुव्रत सुव्रत दायक हैं |5|

समवस्रत में सुरनार सही, गुनगावत नावत भाल मही |

अरु नाचत भक्ति बढ़ायक हैं, मुनिसुव्रत सुव्रत दायक हैं |6|

पग नूपुर की धुनि होत भनं, झननं झननं झननं झननं |

सुरलेत अनेक रमायक हैं, मुनिसुव्रत सुव्रत दायक हैं |7|

घननं घननं घन घंट बजें, तननं तननं तनतान सजें |

दृमदृम मिरदंग बजायक हैं, मुनिसुव्रत सुव्रत दायक हैं |8|

छिन में लघु औ छिन थूल बनें, जुत हावविभाव विलासपने |

मुखतें पुनि यों गुनगायक हैं, मुनिसुव्रत सुव्रत दायक हैं |9|

धृगतां धृगतां पग पावत हैं, सननं सननं सु नचावत हैं |

अति आनन्द को पुनि पायक हैं, मुनिसुव्रत सुव्रत दायक हैं |10|

अपने भव को फल लेत सही, शुभ भावनि तें सब पाप दही |

तित तैं सुख को सब पायक हैं, मुनिसुव्रत सुव्रत दायक हैं |11|

इन आदि समाज अनेक तहां, कहि कौन सके जु विभेद यहाँ |

धनि श्री जिनचन्द सुधायक हैं, मुनिसुव्रत सुव्रत दायक हैं |12|

पुनि देश विहार कियो जिन ने, वृष अमृतवृष्टि कियो तुमने |

हमको तुमरी शरनायक है, मुनिसुव्रत सुव्रत दायक हैं |13|

हम पै करुनाकरि देव अबै, शिवराज समाज सु देहु सबै |

जिमि होहुं सुखाश्रम नायक हैं, मुनिसुव्रत सुव्रत दायक हैं |14|

भवि वृन्दतनी विनती जु यही, मुझ देहु अभयपद राज सही |

हम आनि गही शरनायक हैं, मुनिसुव्रत सुव्रत दायक हैं |15|

 

घत्ताः- जय गुनगनधारी, शिवहितकारी, शुद्धबुद्ध चिद्रुप पती |

परमानंददायक, दास सहायक, मुनिसुव्रत जयवंत जती |16|

ॐ ह्रीं श्रीमुनिसुव्रतनाथ जिनेन्द्राय पूर्णार्घ्यं निर्वपामीति स्वाहा |

 

दोहाः- श्रीमुनिसुव्रत के चरन, जो पूजें अभिनन्द |

सो सुरनर सुख भोगि के, पावें सहजानन्द ||

 इत्याशीर्वादः (पुष्पांजलिं क्षिपेत्) 



×
×
  • Create New...