Jump to content
फॉलो करें Whatsapp चैनल : बैल आईकॉन भी दबाएँ ×
JainSamaj.World

कृत्रिम अकृत्रिम चैत्यालय वंदना - krutrim akrutrim Chaityalaya Vandna


admin

कृत्याकृत्रिम-चारु-चैत्य-निलयान् नित्यं त्रिलोकी-गतान्,
वंदे भावन-व्यंतर-द्युतिवरान् स्वर्गामरावासगान् |
सद्गंधाक्षत-पुष्प-दाम-चरुकैः सद्दीपधूपैः फलैर,
नीराद्यैश्च यजे प्रणम्य शिरसा दुष्कर्मणां शांतये ||

ॐ ह्रीं त्रिलोक सम्बन्धि कृत्रिमाकृत्रिम-चैत्यालयेभ्यः अर्घ्यं निर्व0 स्वाहा

वर्षेषु-वर्षान्तर-पर्वतेषु नंदीश्वरे यानि च मंदरेषु |
यावंति चैत्यायतनानि लोके सर्वाणि वंदे जिनपुंगवानां ||

अवनि तल गतानां कृत्रिमाकृत्रिमाणां,
वन भवन गतानां दिव्य वैमानिकानां |
इह मनुज कृतानां देवराजार्चितानां,
जिनवर निलयानां भावतोऽहं स्मरामि ||

जंबू-धातकि-पुष्करार्द्ध-वसुधा-क्षेत्र त्रये ये भवाः,
चन्द्रांभोज-शिखंडि-कण्ठ-कनक-प्रावृगंघनाभा जिनाः |
सम्यग्ज्ञान-चरित्र-लक्षण-धरा दग्धाष्टकर्मेन्धनाः |
भूतानागत-वर्तमान-समये तेभ्यो-जिनेभ्यो-नमः ||

श्रीमन् मेरौ कुलाद्रौ रजत-गिरिवरे शाल्मलौ जंबूवृक्षे,
वक्षारे चैत्यवृक्षे रतिकरे रुचिके कुंडले मानुषांके |
इष्वाकारेऽन्जनाद्रौ दधि-मुख-शिखरे व्यन्तरे स्वर्गलोके,
ज्योतिर्लोकेऽभिवंदे भुवने महितले यानि चैत्यालयानि ||

द्वौ कुंदेंदु-तुषार-हार-धवलौ द्वाविंद्रनील-प्रभौ,
द्वौ बंधूक-सम-प्रभौ जिनवृषौ द्वौ च प्रियंगुप्रभौ |
शेषाः षोडश जन्म-मृत्यु-रहिताः संतप्त-हेम-प्रभाः,
ते संज्ञान-दिवाकराः सुरनुताः सिद्धिं प्रयच्छंतु नः ||

ॐ ह्रीं   कृत्रिमाकृत्रिम- चैत्यालय   सम्बन्धि   चतुर्विंशति  जिनबिम्बेभ्योऽर्घ्यं निर्वपामीति स्वाहा  ||

इच्छामि भक्ति

इच्छामि भंते! चेइयभत्ति काओसग्गो कओ तस्सालोचेउं |
अहलोय तिरियलोय उड्ढलोयम्मि किट्टिमाकिट्टिमाणि
जाणि जिणचेइयाणि ताणि सव्वाणि तीसुवि, लोयेसु
भवणवासिय वाण-विंतर-जोयसिय-कप्पवासिय त्ति
चउविहा देवाः सपरिवारा दिव्वेणं गंधेण दिव्वेण पुफ्फेण
दिव्वेण धूवेण दिव्वेण चुण्णेण दिव्वेण वासेण
दिव्वेण ण्हाणेण णिच्चकालं अच्चंति पुज्जंति वंदंति णमस्संति |
अहमवि इह संतो तत्थ संताइ णिच्चकालं अच्चेमि पुज्जेमि
वंदामि णमस्सामि | दुक्खक्खओ कम्मक्खओ बोहिलाहो
सुगइगमणं समाहिमरणं जिणगुणसंपत्ती होउ मज्झं |
अथ पौर्वाह्निक-माध्याह्निक-आपराह्निक-देववंदनायां-पूर्वा
चार्यानुक्रमेण सकल-कर्म-क्षयार्थं भावपूजा-वंदना-स्तव-समेतं
श्रीपंचमहागुरु-भक्तिं कायोत्सर्गं करोम्यहम् ||

           (इस प्रकार आशीर्वाद रूप पुष्पांजलि क्षेपण करें)

जाव अरिहंताणं भयवंताणं पज्जुवासं करेमि,
ताव कायं पावकम्मं दुच्चरियं वोस्सरामि |
णमो अरिहंताणं, णमो सिद्धाणं, णमो आइरियाणं |
णमो उवज्झायाणं, णमो लोए सव्वसाहूणं ||

 (नौ बार णमोकार मंत्र 27 श्वासोच्छ्वासों में जाप करें)



×
×
  • Create New...