यदीये चैतन्ये मुकुर इव भावाश्चिदचित:,
समं भान्ति ध्रौव्य-व्यय-जनि-लसन्तोऽन्तरहिता:।
जगत्साक्षी मार्ग-प्रकटन-परो भानुरिव यो,
महावीरस्वामी नयनपथगामी भवतु मे ॥ 1॥
अताम्रं यच्चक्षु: कमलयुगलं स्पन्द-रहितं,
जनान् कोपापायं प्रकटयति वाभ्यन्तरमपि।
स्फुटं मूर्तिर्यस्य प्रशमितमयी वातिविमला,
महावीरस्वामी नयनपथगामी भवतु मे॥ 2॥
नमन्नाकेन्द्राली-मुकुटमणि-भा-जाल-जटिलं,
लसत्पादाम्भोज-द्वयमिह यदीयं तनुभृताम्।
भवज्ज्वाला-शान्त्यै प्रभवति जलं वा स्मृतमपि,
महावीरस्वामी नयनपथगामी भवतु मे॥ 3॥
यदर्चा - भावेन प्रमुदित - मना दर्दुर इह,
क्षणादासीत्स्वर्गी गुणगण-समृद्ध: सुख-निधि:।
लभन्ते सद्भक्ता: शिवसुखसमाजं किमु तदा,
महावीरस्वामी नयनपथगामी भवतु मे॥ 4॥
कनत्स्वर्णाभासोऽप्यपगत-तनुज्र्ञान-निवहो ,
विचित्रात्माप्येको नृपतिवरसिद्धार्थतनय:।
अजन्मापि श्रीमान् विगतभवरागोऽद्भुतगतिर्-
महावीरस्वामी नयनपथगामी भवतु मे॥ 5॥
यदीया वाग्गङ्गा विविधनयकल्लोलविमला,
बृहज्ज्ञानाम्भोभिर्जगति जनतां या स्नपयति।
इदानीमप्येषा बुधजनमरालै: परिचिता,
महावीरस्वामी नयनपथगामी भवतु मे॥ 6॥
अनिर्वारोद्रेकस् - त्रिभुवनजयी काम-सुभट:,
कुमारावस्थायामपि निजबलाद्येन विजित:।
स्फुरन् नित्यानन्द-प्रशम-पद-राज्याय स जिन:,
महावीरस्वामी नयनपथगामी भवतु मे॥ 7॥
महामोहातङ्क- प्रशमन- पराकस्मिकभिषग्,
निरापेक्षो बन्धुर्विदित - महिमा मङ्गलकर:।
शरण्य: साधूनां भव - भयभृतामुत्तमगुणो,
महावीरस्वामी नयनपथगामी भवतु मे॥ 8॥
महावीराष्टकं स्तोत्रं, भक्त्या भागेन्दुना कृतम्।
य: पठेच्छृणुयाच्चापि, स याति परमां गतिम्॥ 9॥