Jump to content
फॉलो करें Whatsapp चैनल : बैल आईकॉन भी दबाएँ ×
JainSamaj.World

स्वस्ति मंगल पाठ - Swasti-mangal-paath


admin

श्रीमज्जिनेन्द्रमभिवंद्य जगत्त्रयेशम् |
स्याद्वाद-नायक-मनंत-चतुष्टयार्हम् ||
श्रीमूलसंघ-सुदृशां सुकृतैकहेतुर |
जैनेन्द्र-यज्ञ-विधिरेष मयाऽभ्यधायि |1|

स्वस्ति त्रिलोक-गुरवे जिन-पुंगवाय |
स्वस्ति स्वभाव-महिमोदय-सुस्थिताय ||
स्वस्ति प्रकाश-सहजोर्ज्जितं दृगंमयाय |
स्वस्ति प्रसन्न-ललिताद् भुत-वैभवाय |2|

स्वस्त्युच्छलद्विमल-बोध-सुधा-प्लवाय |
स्वस्ति स्वभाव-परभाव-विभासकाय || 
स्वस्ति त्रिलोक-विततैक-चिदुद्गमाय |
स्वस्ति त्रिकाल-सकलायत-विस्तृताय |3|

द्रव्यस्य शुद्धिमधिगम्य यथानुरुपम् |
भावस्य शुद्धिमधिकामधिगंतुकामः ||
आलंबनानि विविधान्यवलम्बय वल्गन् |
भूतार्थ यज्ञ-पुरुषस्य करोमि यज्ञम् |4|

अर्हत्पुराण पुरुषोत्तम पावनानि |
वस्तून्यनूनमखिलान्ययमेक एव ||
अस्मिन् ज्वलद्विमल-केवल-बोधवह्रौ |
पुण्यं समग्रमहमेकमना जुहोमि |5|

ॐ ह्रीं विधियज्ञ प्रतिज्ञायै जिनप्रतिमाग्रे पुष्पांजलिं क्षिपामि |



×
×
  • Create New...