Jump to content
फॉलो करें Whatsapp चैनल : बैल आईकॉन भी दबाएँ ×
JainSamaj.World

महाअर्घ - Mahaargh


admin

मैं देव श्री अरहंत पूजूँ, सिद्ध पूजूँ चाव सों ।
आचार्य श्री उवझाय पूजूँ, साधु पूजूँ भाव सों ॥

अरहंत भाषित वैन पूजूँ, द्वादशांग रचे गनी ।
पूजूँ दिगम्बर गुरुचरण, शिवहेत सब आशा हनी ॥

सर्वज्ञ भाषित धर्म दशविधि, दयामय पूजूँ सदा ।
जजि भावना षोडस रत्नत्रय, जा बिना शिव नहिंकदा ॥

त्रैलोक्य के कृत्रिम अकृत्रिम, चैत्य चैत्यालय जजूँ ।
पंचमेरु नन्दीश्वर जिनालय, खचर सुर पूजित भजूँ ॥

कैलाश श्री सम्मेदगिरि गिरनार मैं पूजूँ, सदा ।
चम्पापुरी पावापुरी पुनि और तीरथ सर्वदा ।।

चौबीस श्री जिनराज पूजूँ, बीस क्षेत्र विदेह के ।
नामावली इक सहस वसु जय होय पति शिव गेह के ।।

दोहा 
जल गन्धाक्षत पुष्प चुरु, दीप धूप फल लाय ।
सर्व पूज्य पद पूजहू बहू विधि भक्ति बढाय ॥


ऊँ ही भाव पूजा, भाव वन्दना, त्रिकाल पूजा, त्रिकाल वन्दना, करवी,
कराववी, भावना, भाववी श्री अरहंत सिद्वजी, आचार्यजी,
उपाध्यायजी, सर्वसाधुजी पंच परमेष्ठिभ्यो नमः ।
प्रथमानुयोग, करणानुयोग, चराणानुयोग, द्रव्यानुयोगेभ्यो नमः
दर्शन विशुद्धयादि षोढष कारणेभ्यो नमः ।
उत्तमक्षमदि दशलक्षण धर्मेभ्योः नमः ।
सम्यग्दर्शन सम्यग्ज्ञान सम्यक चरित्रेभ्यो नमः ।
जल विषे, थल विषे, आकाश विषे, गुफा विषे, पहाड विषे, नगर-नगरी विषे
उर्ध्वलोक मध्यलोक पाताल लोक विषे विराजमान कृत्रिम अकृत्रिम
जिन चैत्यालय स्थित जिनबिम्बेभ्यो नमः ।
विदेह क्षेत्र विद्यमान बीस तीर्थकरेभ्यो नमः ।
पाँच भरत पाँच ऐरावत दसक्षेत्र सम्बन्धी तीस चौबीसी के सात सौ
बीस जिनेन्द्रेभ्यो नमः ।
नन्दीश्वर दीप स्थित बावन जिनचैत्यालयोभ्य नमः ।
पंचमेरु सम्बन्धि अस्सी जिनचैत्यालयोभ्यो नमः ।
श्री सम्मैद शिखर, कैलाश गिरी, चम्पापुरी, पावापुर, गिरनार आदि
सिद्धक्षेत्रेभ्यो नमः ।
जैन बद्री, मूल बद्री, राजग्रही शत्रुंजय, तारंगा, कुन्डलपुर,
सोनागिरि, ऊन, बड्वानी, मुक्तागिरी, सिद्ववरकूट, नैनागिर आदि तीर्थक्षेत्रेभ्यो नमः ।
तीर्थकर पंचकल्याणक तीर्थ क्षेत्रेभ्यो नमः ।
श्री गौतमस्वामी, कुन्दकुन्दाचार्य श्रीचारण ऋद्विधारीसात परम
ऋषिभ्यो नमः।
इति उपर्युक्तभ्यः सर्वेभ्यो महा अर्घ निर्वपामीति स्वाहा ।

  • Thanks 1


×
×
  • Create New...