Jump to content
फॉलो करें Whatsapp चैनल : बैल आईकॉन भी दबाएँ ×
JainSamaj.World

श्रावक प्रतिक्रमण बड़ा


admin

जीवे प्रमादजनिता: प्रचुरा: प्रदोषा:,

यस्मात्-प्रतिक्रमणत: प्रलयं प्रयान्ति।

तस्मात्-तदर्थ-ममलं गृहि-बोधनार्थं,

वक्ष्ये विचित्रभवकर्म-विशोधनार्थम्॥ १॥

 

पापिष्ठेन दुरात्मना जडधिया मायाविना लोभिना,

रागद्वेष-मलीमसेन मनसा दुष्कर्म यन्निर्मितम्।

त्रैलोक्याधिपते! जिनेन्द्र! भवत:, श्रीपाद-मूलेऽधुना,

निन्दा-पूर्व-महं जहामि सततं, वर्वर्तिषु: सत्पथे॥ २॥

 

खम्मामि सव्वजीवाणं सव्वे जीवा खमंतु मे।

मेत्ती मे सव्वभूदेसु, वेरं मज्झं ण केणवि॥ ३॥

 

राग-बंध-पदोसं च, हरिसं दीण-भावयं।

उस्सुगत्तं भयं सोगं रदिमरदिं च वोस्सरे॥ ४॥

 

हा दुट्ठ-कयं हा दुट्ठ-चिंतियं भासियं च हा दुट्ठं।

अंतो अंतो डज्झमि पच्छत्तावेण वेयंतो॥ ५॥

 

दव्वे खेत्ते काले, भावे य कदाऽवराह-सोहणयं।

णिंदणगरहण- जुत्तो, मणवयकाएण पडिकमणं॥ ६॥

 

एइंदिया बेइंदिया तेइंदिया चउरिंदिया पंचिंदिया पुढविकाइया-आउकाइया-तेउकाइया-वाउकाइया-वणप्फदि-काइया तसकाइया एदेसिं उद्दावणं परिदावणं विराहणं उवघादो कदो वा, कारिदो वा, कीरंतो वा समणुमण्णिदो, तस्स मिच्छा मे दुक्कडं।

 

दंसण-वयसामाइय-,पोसहसचित्तराइभत्ते य।

बंभारंभ-परिग्गह- अणुमणमुद्दिट्ठ-देसविरदे य॥

 

एयासु जहाकहिद-पडिमासु पमादाइकयाइचार-सोहणट्ठं छेदोवट्ठावणं होदु मज्झं।

अरहंतसिद्धआयरियउवज्झायसव्वसाहुसक्खियं, सम्मत्तपुव्वगं, सुव्वदं दिढव्वदं समारोहियं मे भवदु, मे भवदु, मे भवदु।

 

अथ देवसिओ (राइओ) पडिक्कमणाए सव्वाइचार-विसोहि-णिमित्तं पुव्वाइरिय-कमेण आलोयण-सिद्ध-भत्ति-काउस्सग्गं करेमि।

 

सामायिक दण्डक

णमो अरहंताणं णमो सिद्धाणं णमो आइरियाणं।

णमो उवज्झायाणं णमो लोए सव्वसाहूणं॥

 

चत्तारि मंगलं, अरहंत मंगलं, सिद्ध मंगलं, साहु मंगलं, केवलिपण्णत्तो धम्मो मंगलं। चत्तारि लोगुत्तमा - अरहंत लोगुत्तमा, सिद्ध लोगुत्तमा साहु लोगुत्तमा, केवलिपण्णत्तो धम्मो लोगुत्तमो। चत्तारि सरणं पव्वज्जामि - अरहंत सरणं पव्वज्जामि, सिद्धे सरणं पव्वज्जामि, साहु सरणं पव्वज्जामि, केवलिपण्णत्तं धम्मं सरणं पव्वज्जामि।

 

अड्ढाइज्ज-दीव-दो समुद्देसु पण्णारस-कम्म-भूमिसु, जाव-अरहंताणं, भयवंताणं आदियराणं, तित्थयराणं, जिणाणं, जिणोत्तमाणं, केवलियाणं, सिद्धाणं, बुद्धाणं, परिणिव्वुदाणं, अंतयडाणं पार-गयाणं, धम्माइरियाणं, धम्मदेसयाणं, धम्मणायगाणं, धम्म-वर-चाउरंग-चक्क-वट्टीणं, देवाहि-देवाणं, णाणाणं दंसणाणं, चरित्ताणं सदा करेमि किरियम्मं।

 

करेमि भंते! सामाइयं सव्वं सावज्ज-जोगं पच्चक्खामि जावज्जीवं तिविहेण मणसा वचसा काएण, ण करेमि ण कारेमि, ण अण्णं करंतं पि समणुमणामि तस्स भंते! अइचारं पडिक्कमामि, णिंदामि, गरहामि अप्पाणं,जाव अरहंंताणं भयवंताणं, पज्जुवासं करेमि तावकालं पावकम्मं दुच्चरियं वोस्सरामि।

(नौ बार णमोकार मंत्र का जाप करें।)

 

चतुर्विंशतिस्तव:

थोस्सामि हं जिणवरे, तित्थयरे केवली अणंतजिणे।

णरपवरलोयमहिए, विहुय-रयमले महप्पण्णे॥ १॥

 

लोयस्सुज्जोय-यरे, धम्मं तित्थंकरे जिणे वंदे।

अरहंते कित्तिस्से, चउवीसं चेव केवलिणो॥ २॥

 

उसहमजियं च वंदे, संभव-मभिणंदणं च सुमइं च।

पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे॥ ३॥

 

सुविहिं च पुप्फयंतं, सीयल सेयं च वासुपुज्जं च।

विमल-मणंतं भयवं, धम्मं संतिं च वंदामि॥ ४॥

 

कुंथुं च जिणवरिंदं, अरं च मल्लिं च सुव्वयं च णमिं।

वंदामि रिट्ठ-णेमिं, तह पासं वड्ढमाणं च॥ ५॥

 

एवं मए अभित्थुआ, विहुयरयमलापहीण-जरमरणा।

चउवीसं पि जिणवरा, तित्थयरा मे पसीयंतु॥ ६॥

 

कित्तिय वंदिय महिया, एदे लोगोत्तमा जिणा सिद्धा।

आरोग्ग-णाण-लाहं, दिंतु समाहिं च मे बोहिं॥ ७॥

 

चंदेहिं णिम्मल-यरा, आइच्चेहिं अहिय-पयासंता।

सायरमिव गंभीरा, सिद्धा सिद्धिं मम दिसंतु॥ ८॥

 

श्रीमते वर्धमानाय, नमो नमित-विद्विषे।

यज्ज्ञानान्तर्गतं भूत्वा, त्रैलोक्यं गोष्पदायते॥ १॥

 

सिद्धभक्ति:

तव-सिद्धे णय-सिद्धे, संजम-सिद्धे चरित्त-सिद्धे य।

णाणम्मि दंसणम्मि य, सिद्धे सिरसा णमंसामि॥ २॥

 

इच्छामि भंते! सिद्धभत्तिकाउस्सग्गो कओ तस्सालोचेउं, सम्मणाण-सम्मदंसण-सम्मचरित्तजुत्ताणं, अट्ठविहकम्म -विप्पमुक्काणं, अट्ठगुण-संपण्णाणं, उड्ढ-लोए-मत्थयम्मि पइट्ठियाणं, तवसिद्धाणं, णयसिद्धाणं, संजमसिद्धाणं, चरित्तसिद्धाणं, अदीदाणागद-वट्टमाण-कालत्तय-सिद्धाणं, सव्वसिद्धाणं णिच्चकालं अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाहो, सुगइगमणं, समाहिमरणं, जिणगुणसंपत्ति होउ मज्झं।

 

आलोचना

इच्छामि भंते! देवसिओ (राइयो) आलोचेउं तत्थ -

पंचुंबर सहियाइं, सत्तवि वसणाइं जो विवज्जेइ।

सम्मत्तविसुद्धमई, सो दंसणसावओ भणिओ॥ १॥

 

पंच य अणुव्वयाइं, गुणव्वयाइं हवंति तह तिण्णि।

सिक्खावयाइं चत्तारि, जाण विदियम्मि ठाणम्मि॥ २॥

 

जिणवयण-धम्मचेइय,-परमेट्ठि-जिणालयाण णिच्चंपि।

जं वंदणं तिआलं, कीरइ सामाइयं तं खु॥३॥

 

उत्तम-मज्झ-जहण्णं, तिविहं पोसहविहाणमुद्दिं।

सगसत्तीए मासम्मि, चउसु पव्वेसु कायव्वं॥ ४॥

 

जं वज्जिजदि हरिदं, तय-पत्त-पवाल-कंदफल-वीयं।

अप्पासुगं च सलिलं, सचित्तणिव्वत्तिमं ठाणं॥ ५॥

 

मण-वयण-काय-कद-, कारिदाणुमोदेहिं मेहुणं णवधा।

दिवसम्मि जो विवज्जदि, गुणम्मि जो सावओ छट्ठो॥ ६॥

 

पुव्वुत्तणव-विहाणं पि, मेहुणं सव्वदा विवज्जंतो।

इत्थिकहादि-णिवित्ती, सत्तमगुणबंभचारी सो॥ ७॥

 

जं किं पि गिहारंभं, बहुथोवं वा सया विवज्जेदि।

आरंभणिवित्तमदी, सो अट्ठम सावओ भणिओ॥ ८॥

 

मोत्तूण वत्थमित्तं, परिग्गहं जो विवज्जदे सेसं।

तत्थवि मुच्छं ण करेदि, वियाण सो सावओ णवमो॥ ९॥

 

पुट्ठो वापुट्ठो वा, णियगेहिं परेहिं सग्गिह-कज्जे।

अणुमणणं जो ण कुणदि,वियाण सो सावओ-दसमो॥ १०॥

 

णवकोडीसु विसुद्धं, भिक्खायरणेण भुंजदे भुंजं।

जायणरहियं जोग्गं, एयारस-सावओ सो दु॥ ११॥

 

एयारसम्मि ठाणे, उक्किो सावओ हवई दुविहो।

वत्थेय-धरो पढमो, कोवीण-परिग्गहो विदिओ॥ १२॥

 

तव-वय-णियमावासय-, लोचं कारेदि पिच्छ गिण्हेदि।

अणुवेहा-धम्मझाणं, करपत्ते एय-ठाणम्मि॥ १३॥

 

इत्थ मे जो कोई देवसिओ (राइयो) अइचारो अणाचारो तस्स भंते ! पडिक्कमामि पडिक्कमं तस्स मे सम्मत्तमरणं, समाहिमरणं, पंडियमरणं, वीरियमरणं, दुक्खक्खओ, कम्मक्खओ, बोहिलाहो सुगइगमणं समाहिमरणं, जिणगुण-संपत्ति होउ मज्झं।

 

दंसण-वय-सामाइय-,पोसह-सचित्त-रायभत्तेय।

बंभारंभ-परिग्गह-, अणुमणमुद्दिट्ठदेसविरदेदे॥ १॥

 

एयासु जधा-कहिद-पडिमासु पमादाइ-कयाइचार-सोहणं छेदोवट्ठावणं होउ मज्झं।

 

प्रतिक्रमणभक्ति:

श्रीपडिक्कमणभत्ति-काउस्सग्गं करेमि-

णमो अरहंताणमित्यादि-थोस्सामीत्यादि।

णमो अरहंताणं णमो सिद्धाणं णमो आइरियाणं।

णमो उवज्झायाणं णमो लोए सव्वसाहूणं॥ ३॥

 

णमो जिणाणं 3, णमो णिस्सिहीए 3, णमोत्थु दे 3, अरहंत! सिद्ध ! बुद्ध ! णीरय ! णिम्मल! सममण ! सुभमण ! सुसमत्थ ! समजोग ! समभाव! सल्लघट्टाणं! सल्लघत्ताणं! णिब्भय! णीराय ! णिद्दोस! णिम्मोह! णिम्मम! णिस्संग! णिस्सल्ल! माणमायमोसमूरण, तवप्पहावण, गुणरयण, सीलसायर, अणंत, अप्पमेय, महदि-महावीर-वड्ढमाण, बुद्धिरिसिणो चेदि णमोत्थु दे णमोत्थु दे णमोत्थु दे।

 

मम मंगलं अरहंता य, सिद्धा य, बुद्धा य, जिणा य, केवलिणो, ओहिणाणिणो, मणपज्जय-णाणिणो, चउदस-पुव्वंगामिणो, सुदसमिदि-समिद्धा य, तवो य, वारसविहो तवसी, गुणाय, गुणवंतो य, महरिसी तित्थं तित्थकरा य, पवयणं पवयणी य, णाणं णाणी य, दंसणं दंसणी य, संजमो संजदा य, विणओ विणीदा य, बंभचेरवासो, बंभचारी य, गुत्तीओ, चेव गुत्तिमंतो य, मुत्तिओ चेव मुत्तिमंतो य, समिदीओ, चेव समिदि मंतो य, सुसमय-परसमय-विदु, खंति खंतिवंतो य, खवगा य, खीणमोहा य खीणवंतोय, बोहिय बुद्धाय, बुद्धिमंतो य, चेइयरुक्खाय चेइयाणि।

 

उड्ढ-मह-तिरियलोए, सिद्धायदणाणि णमंसामि, सिद्धि-णिसीहियाओ, अट्ठावय-पव्वये, सम्मेदे, उज्जंते, चंपाए, पावाए, मज्झिमाए, हत्थिवालियसहाए, जाओ अण्णाओ काओवि णिसीहियाओ जीवलोयम्मि ईसिपब्भार-तलगयाणं सिद्धाणं बुद्धाणं कम्मचक्क-मुक्काणं णीरयाणं णिम्मलाणं गुरु-आइरिय-उवज्झायाणं पव्वतित्थेर-कुलयराणं चउवण्णो य समण-संघो य, दससु भरहेरावएसु पंचसु महाविदेहेसु जो लोए संति साहवो संजदा तवसी एदे मम मंगलं पवित्तं एदेहं मंगलं करेमि भावदो विसुद्धो सिरसा अहिवंदिऊण सिद्धे-काऊण अंजलिं मत्थयम्मि तिविहं तिरयणसुद्धो।

 

पडिक्कमामि भंते! दंसणपडिमाए, संकाए, कंखाए, विदिगिंच्छाए, परपासंडाण, पसंसणाए, पसंथुए, जो मए देवसिओ (राइओ) अइचारो, मणसा, वचसा, काएण, कदो वा, कारिदो वा, कीरंतो वा, समणुमण्णिदो, तस्स मिच्छा मे दुक्कडं॥ १॥

 

पडिक्कमामि भंते! वदपडिमाए पढमे थूलयडे हिंसा-विरदिवदे-वहेण वा, बंधेण वा, छेएण वा, अइभारारोहणेण वा, अण्णपाणणिरोहणेण वा, जो मए देवसिओ (राइयो) अइचारो, मणसा, वचसा, काएण, कदो वा, कारिदो वा, कीरंतो वा समणुमण्णिदो, तस्स मिच्छा मे दुक्कडं॥ २-१॥

 

पडिक्कमामि भंते! वदपडिमाए विदिए थूलयडे असच्चविरदिवदे- मिच्छोवदेसेण वा, रहोअब्भक्खाणेण वा,कूडलेहणकरणेण वा, णासापहारेण वा सायारमंतभेएण वा, जो मए देवसिओ (राइओ) अइचारो, मणसा, वचसा, काएण, कदो वा, कारिदो वा, कीरंतो वा समणुमण्णिदो, तस्स मिच्छा मे दुक्कडं॥ २-२॥

 

पडिक्कमामि भंते! वदपडिमाए तिदिये थूलयडे थेणविरदिवदे थेणपओगेण वा थेण-हरियादाणेण वा, विरुद्धरज्जा-इक्कमणेण वा, हीणाहियमाणुम्माणेण वा, पडिरूवय ववहारेण वा, जो मए देवसिओ (राइओ) अइचारो, मणसा, वचसा, काएण, कदो वा, कारिदो वा, कीरंतो वा, समणुमण्णिदो, तस्स मिच्छा मे दुक्कडं॥ २-३॥

 

पडिक्कमामि भंते! वद पडिमाए चउत्थे थूलयडे अबंभविरदि-वदे - परविवाहकरणेण वा, इत्तरियागमणेण वा, परिग्गहिदा-परिग्गहिदा-गमणेण वा, अणंगकीडणेण वा, कामतिव्वाभि-णिवेसेण वा, जो मए देवसिओ (राइओ) अइचारो मणसा, वचसा, काएण, कदो वा, कारिदो वा, कीरंतो वा समणुमण्णिदो, तस्स मिच्छा मे दुक्कडं॥ २-४॥

 

पडिक्कमामि भंते! वदपडिमाए पंचमे थूलयडे परिग्गहपरि-माणवदे-खेत्तवत्थूणं परिमाणाइक्कमणेण वा, हरिण्ण-सुवण्णाणं परिमाणाइक्कमणेण वा धणधण्णाणं परिमाणा-इक्कमणेण वा, दासीदासाणं परिमाणाइक्कमणेण वा, कुप्पभांडपरिमाणाइक्कमणेण वा, जो मए देवसिओ (राइयो) अइचारो मणसा, वचसा, काएण, कदो वा, कारिदो वा, कीरंतो वा समणुमण्णिदो, तस्स मिच्छा मे दुक्कडं॥ २-५॥

 

पडिक्कमामि भंते! वदपडिमाए पढमे गुणव्वदे- उड्ढवइ-क्कमणेण वा, अहोवइक्कमणेण वा, तिरियवइक्कमणेण वा, खेत्तवद्धिएण वा, अंतरा-धाणेण वा, जो मए देवसिओ (राइओ) अइचारो मणसा, वचसा, काएण, कदो वा, कारिदो वा, कीरंतो वा समणुमण्णिदो, तस्स मिच्छा मे दुक्कडं॥ २-६-१॥

 

पडिक्कमामि भंते! वद पडिमाए विदिए गुणव्वदे:-आणयणेण वा, विणिजोगेण वा, सद्दाणुवाएण वा, रूवाणु-वाएण वा, पुग्गलखेवेण वा, जो मए देवसिओ (राइओ) अइचारो मणसा, वचसा, काएण, कदो वा, कारिदो वा, कीरंतो वा समणुमण्णिदो, तस्स मिच्छा मे दुक्कडं ॥ २-७-२॥

 

पडिक्कमामि भंते ! वदपडिमाए तिदिए गुणव्वदे:-कंदप्पेण वा, कुकुवेएण वा, मोक्खरिएण वा, असमक्खियाहिकरणेण वा, भोगोपभोगाणत्थकेण वा जो मए देवसिओ (राइओ) अइचारो मणसा, वचसा, काएण, कदो वा, कारिदो वा, कीरंतो वा समणुमण्णिदो, तस्स मिच्छा मे दुक्कडं॥ २-८-३॥

 

पडिक्कमामि भंते! वदपडिमाए पढमे सिक्खावदे - फासिंदिय-भोगपरिमाणाइक्कमणेण वा, रसणिंदिय भोगपरि-माणा इक्कमणेण वा, घाणिंदिय भोगपरिमाणा इक्कमणेण वा, चक्ंिखदिय-भोगपरिमाणाइक्कमणेण वा, सवणिंदिय भोग परिमाणाइक्कमणेण वा, जो मए देवसिओ (राइओ) अइचारो मणसा, वचसा, काएण, कदो वा, कारिदो वा, कीरंतो वा समणुमण्णिदो, तस्स मिच्छा मे दुक्कडं॥ २-९-१॥

 

पडिक्कमामि भंते! वदपडिमाए विदियसिक्खावदे फासिंदिय-परिभोगपरिमाणाइक्कमणेण वा, रसणिंदिय परि-भोगपरिमाणा इक्कमणेण वा, घाणिंदियपरिभोग परिमाणा इक्कमणेण वा, चक्खिंदिय परिभोग परिमाणा इक्कमणेण वा, सवणिंदिय परिभोग परिमाण इक्कमणेण वा, जो मए देवसिओ (राइओ) अइचारो मणसा, वचसा, काएण, कदो वा, कारिदो वा, कीरंतो वा समणु मण्णिदो, तस्स मिच्छा मे दुक्कडं ॥ २-१०-२॥

 

पडिक्कमामि भंते! वदपडिमाए तिदिए सिक्खावदे -सचित्त-णिक्खेवेण वा, सचित्त-पिहाणेण वा, पर-उवएसेण वा, काला-इक्कमणेण वा, मच्छरिएण वा, जो मए देवसिओ (राइओ) अइचारो मणसा, वचसा, काएण, कदो वा, कारिदो वा, कीरंतो वा समणुमण्णिदो, तस्स मिच्छा मे दुक्कडं॥ २-११-३॥

 

पडिक्कमामि भंते! वदपडिमाए चउत्थे सिक्खावदे जीविदा संसणेण वा, मरणा-संसणेण वा, मित्ताणु-राएण वा, सुहाणुबंधेण वा, णिदाणेण वा, जो मए देवसिओ (राइओ) अइचारो मणसा, वचसा, काएण, कदो वा, कारिदो वा, कीरंतो वा समणुमण्णिदो, तस्स मिच्छा मे दुक्कडं॥ २-१२-४॥

 

पडिक्कमामि भंते! सामाइयपडिमाए मणदुप्पणि धाणेण वा, वायदुप्पणिधाणेण वा, कायदुप्पणिधाणेण वा, अणादरेण वा, सदि-अणुवावणेण वा, जो मए देवसिओ (राइओ) अइचारो मणसा, वचसा, काएण, कदो वा, कारिदो वा, कीरंतो वा समणुमण्णिदो, तस्स मिच्छा मे दुक्कडं॥ ३॥

 

पडिक्कमामि भंते! पोसहपडिमाए अप्पडि-वेक्खिया-पमज्जियोसग्गेण वा, अप्पडिवेक्खियाप मज्जियादाणेण वा, अप्पडिवेक्खियापमज्जिया संथारोवक्कमणेण वा, आवस्सया-णादरेण वा, सदिअणुवावणेण वा, जो मए देवसिओ (राइओ) अइचारो मणसा, वचसा, काएण, कदो वा कारिदो वा, कीरंतो वा समणुमण्णिदो, तस्स मिच्छा मे दुक्कडं॥ ४॥

 

पडिक्कमामि भंते! सचित्तविरदिपडिमाए पुढविकाइआ जीवा असंखेज्जासंखेज्जा, आउकाइआ जीवा असंखेज्जा संखेज्जा, तेउकाइआ जीवा असंखेज्जासंखेज्जा, वाउकाइआ जीवा असंखेज्जासंखेज्जा, वणप्फदिकाइआ जीवा अणंता-णंता, हरिया, बीया, अंकुरा, छिण्णा भिण्णा, एदेसिं उद्दावणं, परिदावणं, विराहणं, उवघादो, कदो वा, कारिदो वा, कीरंतो वा समणुमण्णिदो, तस्स मिच्छा मे दुक्कडं ॥ ५॥

 

पडिक्कमामि भंते ! राइभत्तपडिमाए - णवविहबंभ-चरियस्स दिवा जो मए देवसिओ (राइओ) अइचारो अणाचारो, मणसा, वचसा, काएण, कदो वा, कारिदो वा, कीरंतो वा समणुमण्णिदो, तस्स मिच्छा मे दुक्कडं॥ ६॥

 

पडिक्कमामि भंते! बंभपडिमाए - इत्थिकहायत्तणेण वा, इत्थिमणोहरांगणिरक्खणेण वा, पुव्वरयाणुस्सरणेण वा, कामकोवण-रसासेवणेण वा, सरीरमंडणेण वा, जो मए देवसिओ (राइओ) अइचारो अणाचारो मणसा, वचसा, काएण, कदो वा, कारिदो वा, कीरंतो वा समणुमण्णिदो, तस्स मिच्छा मे दुक्कडं॥ ७॥

 

पडिक्कमामि भंते! आरंभविरदि-पडिमाए - कसाय-वसंगएण वा, जो मए देवसिओ (राइओ) आरम्भो, मणसा, वचसा, काएण, कदो वा, कारिदो वा, कीरंतो वा समणुमण्णिदो, तस्स मिच्छा मे दुक्कडं॥ ८॥

 

पडिक्कमामि भंते! परिग्गहविरदि-पडिमाए - वत्थमेत्त-परिग्गहादो अवरम्मि परिग्गहे मुच्छापरिणामे जो मए देवसिओ (राइओ) अइचारो अणाचारो मणसा, वचसा, काएण, कदो वा, कारिदो वा, कीरंतो वा समणुमण्णिदो, तस्स मिच्छा मे दुक्कडं ॥ ९॥

 

पडिक्कमामि भंते ! अणुमणविरदिपडिमाए जं किं पि अणुमणणं पुट्ठापुेण कदं वा, कारिदं वा, कीरंतो वा समणुमण्णिदो, तस्स मिच्छा मे दुक्कडं॥ १०॥

 

पडिक्कमामि भंते! उद्दि-विरदिपडिमाए उद्दिदोस-बहुलं अहोरदियं आहारयं वा आहारावियं वा आहारिज्जंतं वा समणुमण्णिदो, तस्स मिच्छा मे दुक्कडं ॥ ११॥

 

निग्र्रन्थ पद की वांछा

इच्छामि भंते! इमं णिग्गंथं पवयणं अणुत्तरं केवलियं, पडिपुण्णं, णेगाइयं, सामाइयं, संसुद्धं, सल्लघट्टाणं, सल्लघत्ताणं, सिद्धिमग्गं, सेढिमग्गं, खंतिमग्गं, मुत्तिमग्गं, पमुत्तिमग्गं, मोक्खमग्गं, पमोक्खमग्गं, णिज्जाणमग्गं, णिव्वाणमग्गं, सव्वदु:खपरिहाणिमग्गं, सुचरियपरि-णिव्वाणमग्गं, अवितहं, अविसंति-पवयणं, उत्तमं तं सद्दहामि, तं पत्तियामि, तं रोचेमि, तं फासेमि, इदोत्तरं अण्णं णत्थि, ण भूदं, ण भविस्सदि, णाणेण वा, दंसणेण वा, चरित्तेण वा, सुत्तेण वा, इदो जीवा सिज्झंति, बुज्झंति, मुच्चंति, परिणिव्वाण-यंति, सव्व-दुक्खाण-मंतं करेंति, पडि-वियाणंति, समणोमि संजदोमि, उवरदोमि, उवसंतोमि, उवधि-णियडि-माण-माया-मोसमूरण-मिच्छाणाण-मिच्छादंसण-मिच्छाचरित्तं च पडिविरदोमि, सम्मणाण-सम्मदंसण-सम्मचरित्तं च रोचेमि, जं जिणवरेहिं पण्णत्तो, इत्थ मे जो कोई देवसिओ (राइओ) अइचारो अणाचारो तस्स मिच्छा मे दुक्कडं।

 

इच्छामि भंते ! वीर-भत्ति-काउस्सग्गं करेमि जो मए देवसिओ (राइयो) अइचारो, अणाचारो, आभोगो, अणाभोगो, काइओ, वाइओ, माणसिओ, दुच्चरिओ, दुच्चारिओ, दुब्भासिओ, दुप्परिणामिओ, णाणे, दंसणे, चरित्ते, सुत्ते, सामाइए, एयारसण्हं-पडिमाणं विराहणाए, अविहस्स कम्मस्स- णिग्घादणाए, अण्णहा उस्सासिदेण वा, णिस्सासिदेण वा, उम्मिस्सिदेण वा, णिम्मिस्सिदेण वा, खासिदेण वा, छिंकिदेण वा, जंभाइदेण वा, सुहुमेहिंअंग-चलाचलेहिं, दिि-चलाचलेहिं, एदेहिं सव्वेहिं, असमाहिं-पत्तेहिं, आयारेहिं, जाव अरहंताणं, भयवंताणं, पज्जुवासं करेमि, तावकायं पावकम्मं दुच्चरियं वोस्सरामि।

 

दंसण-वय-सामाइय-, पोसहसचित्तराइभत्ते य।

बंभारंभपरिग्गह-, अणुमण-मुद्दिट्ठदेसविरदे दे॥ १॥

 

एयासु जधा कहिद पडिमासु पमादाइ कयाइचार सोहणं छेदोवावणं होदु मज्झं। अरहंत-सिद्ध-आयरिय-उवज्झाय-सव्वसाहु-सक्खियं, सम्मत्त-पुव्वगं, सुव्वदं दिढव्वदं समारोहियं मे भवदु, मे भवदु, मे भवदु।

 

अथ देवसिओ (राइओ) पडिक्कमणाए सव्वाइचार विसोहिणिमित्तं, पुव्वाइरियकमेण निष्ठितकरणवीरभक्तिं कायोत्सर्गं करोम्यहम्।

 

(दिन सम्बन्धी प्रतिक्रमण हो तो छत्तीस बार णमोकार मंत्र का तथा रात्रि सम्बन्धी हो तो अठारह बार जाप करें।)

 

य: सर्वाणि चराचराणि विधिवद्, द्रव्याणि तेषां गुणान्,

पर्यायानपि भूत-भावि-भवत:, सर्वान् सदा सर्वदा।

जानीते युगपत् प्रतिक्षण-मत:, सर्वज्ञ इत्युच्यते,

सर्वज्ञाय जिनेश्वराय महते, वीराय तस्मै नम:॥ १॥

 

वीर: सर्व-सुराऽसुरेन्द्र-महितो, वीरं बुधा: संश्रिता,

वीरेणाभिहत: स्व-कर्म-निचयो, वीराय भक्त्या नम:।

वीरात् तीर्थ-मिदं-प्रवृत्त मतुलं, वीरस्य घोरं तपो,

वीरे श्रीद्युतिकान्तिकीर्तिधृतयो, हे वीर! भद्रं त्वयि ॥ २॥

 

ये वीरपादौ प्रणमन्ति नित्यं, ध्यानस्थिता: संयम-योग-युक्ता:।

ते वीतशोका हि भवन्ति लोके, संसारदुर्गं विषमं तरन्ति॥ ३॥

 

व्रत-समुदय-मूल: संयम-स्कन्ध-बन्धो,

यम नियमपयोभिर्वर्धित: शील-शाख:।

समिति-कलिक-भारो गुप्ति-गुप्त-प्रवालो,

गुण-कुसुमसुगन्धि: सत्-तपश्चित्र-पत्र:॥ ४॥

 

शिव-सुख-फलदायी यो दया-छाययौघ:,

शुभजन-पथिकानां खेदनोदे समर्थ:।

दुरित-रविज- तापं प्रापयन्नन्त-भावं,

स भव-विभव-हान्यै नोऽस्तु चारित्र-वृक्ष:॥ ५॥

 

चारित्रं सर्व-जिनैश्, चरितं प्रोक्तं च सर्व-शिष्येभ्य:।

प्रणमामि पञ्च-भेदं, पञ्चम-चारित्र-लाभाय ॥ ६॥

 

धर्म: सर्व-सुखाकरो हितकरो, धर्मं बुधाश्चिन्वते,

धर्मेणैव समाप्यते शिव-सुखं, धर्माय तस्मै नम:।

धर्मान्नास्त्यपर: सुहृद्भव-भृतां, धर्मस्य मूलं दया,

धर्मे चित्तमहं दधे प्रतिदिनं, हे धर्म, मां पालय॥ ७॥

 

धम्मो मंगल-मुक्किं अहिंसा संजमो तवो।

देवा वि तस्स पणमंति जस्स धम्मे सया मणो॥ ८॥

 

इच्छामि भंते! पडिक्कमणाइचारमालोचेउं तत्थ देसासिआ, असणासिआ ठाणासिआ कालासिआ मुद्दासिआ, काउ-सग्गासिआ पणमासिआ आवत्तासिआ पडिक्कमणाए तत्थसु आवासएसु परिहीणदा जो मए अच्चासणा मणसा, वचसा, काएण, कदो वा, कारिदो वा, कीरंतो वा समणुमण्णिदो तस्स मिच्छा मे दुक्कडं॥ ९॥

 

दंसण-वयसामाइय-,पोसह-सचित्त- राइभत्ते य ।

बंभारंभपरिग्गह-, अणुमणमुद्दि- देसविरदे य ॥ १॥

 

एयासु जधा कहिद-पडिमासु पमादाइ-कयाइचार-सोहणं छेदोवावणं होउ मज्झं। अरहंत-सिद्ध-आयरिय-उवज्झाय-सव्वसाहुसक्खियं, सम्मत्तपुव्वगं, सुव्वदं दिढव्वदं समारोहियं मे भवदु, मे भवदु, मे भवदु। अथ देवसिओ (राइओ) पडिक्कमणाए सव्वाइचार- विसोहिणिमित्तं, पुव्वाइरिय-कमेण चउवीसतित्थयरभत्ति- कायोत्सर्गं करोमि।

(नौ बार णमोकार मंत्र का जाप करें।)

चउवीसं तित्थयरे उसहाइ-वीर-पच्छिमे वंदे।

सव्वेसिं गुण-गण-हरे सिद्धे सिरसा णमंसामि॥ १॥

 

ये लोकेऽष्ट- सहस्र-, लक्षणधरा, ज्ञेयार्णवान्तर्गता,

ये सम्यग्भवजाल-हेतुमथनाश्चन्द्रार्कतेजोऽधिका:॥ २॥

 

ये साध्विन्द्रसुराप्सरो-गण-शतै, र्गीत-प्रणुत्यार्चितास्,

तान्देवान्वृषभादिवीर-चरमान्भक्त्या नमस्याम्यहम्॥ ३॥

 

नाभेयं देवपूज्यं, जिनवरमजितं, सर्वलोक- प्रदीपं,

सर्वज्ञं सम्भवाख्यं, मुनि-गण- वृषभं, नन्दनं देव-देवं ।

कर्मारिघ्नं सुबुद्धिं, वरकमल-निभं, पद्मपुष्पाभिगन्धं,

क्षान्तं दान्तं सुपाश्र्वं, सकलशशिनिभं, चंद्रनामानमीडे॥ ४॥

 

विख्यातं पुष्पदन्तं, भवभय-मथनं शीतलं, लोक-नाथं,

श्रेयांसं शील-कोशं, प्रवर-नर-गुरुं, वासुपूज्यं सुपूज्यं।

मुक्तं दान्तेन्द्रियाश्वं, विमलमृषिपतिं सिंहसैन्यं, मुनीन्द्रं,

धर्मं सद्धर्मकेतुं, शमदमनिलयं, स्तौमि शान्तिं, शरण्यम् ॥

 

कुन्थुं सिद्धालयस्थं, श्रमणपतिमरं, त्यक्तभोगेषु चक्रं,

मल्लिं विख्यातगोत्रं, खचरगणनुतं, सुव्रतं सौख्यराशिं।

देवेन्द्राच्र्यं नमीशं, हरिकुल-तिलकं, नेमिचन्द्रं भवान्तं,

पाश्र्वं नागेन्द्रवन्द्यं, शरणमहमितो, वर्धमानं च भक्त्या॥ ६॥

 

इच्छामि भंते! चउवीस- तित्थयर-भत्ति- काउस्सग्गो कओ, तस्सालोचेउं, पंच-महाकल्लाण-संपण्णाणं, अट्ठ-महा-पाडिहेर-सहियाणं, चउतीसाऽतिसयविसेस-संजुत्ताणं, बत्तीस-देवेंद-मणिमय-मउड- मत्थय-महिदाणं, बलदेव-वासुदेव-चक्कहर-रिसि-मुणि-जइ-अणगारोवगूढाणं, थुइसयसहस्स-णिलयाणं, उसहाइ- वीर-पच्छिम- मंगल- महा-पुरिसाणं, णिच्चकालं अंचेमि, पूजेमि, वंदामि, णमंसामि दुक्खक्खओ, कम्मक्खओ, बोहिलाहो सुगइगमणं, समाहि-मरणं, जिण-गुणसंपत्ति होउ मज्झं।

 

दंसण-वय-सामाइय-, पोसह-सचित्तराइभत्ते य।

बंभारंभ-परिग्गह-, अणुमणमुद्दि देस- विरदे दे॥

 

एयासु जधा कहिद-पडिमासु पमादाइकदादिचार-सोहणं छेदोवावणं होदु मज्झं। अरहंत-सिद्ध-आयरिय-उवज्झाय-सव्वसाहु-सक्खियं सम्मत्तपुव्वगं सुव्वदं दिढव्वदं समारोहियं मे भवदु, मे भवदु, मे भवदु।

 

अथ देवसिओ (राइओ) पडिक्कमणाए सव्वाइचार-विसोहि-णिमित्तं पुव्वाइरियकमेण आलोयण श्रीसिद्ध भक्ति-पडि-क्कमणभक्ति-णििदकरण वीरभक्ति-चउवीस-तित्थयर-भक्ति कृत्वा तद्धीनाधिक-त्वादिदोष-परिहारार्थं सकल-दोष-निराकरणार्थं सर्वमलातिचार-विशुद्ध्यर्थं आत्मपवित्री-करणार्थं समाधिभत्तिं काउस्सग्गं करेमि।

(नौ बार णमोकार मंत्र का जाप करें।)

 

अथेष्ट-प्रार्थना

प्रथमं करणं चरणं द्रव्यं नम:।

शास्त्राभ्यासो जिन-पति-नुति:, सङ्गति: सर्वदार्यै:,

सद्वृत्तानां गुण- गण-कथा, दोष-वादे च मौनम्।

सर्वस्यापि प्रिय-हित-वचो, भावना चात्म-तत्त्वे,

सम्पद्यन्तां मम भव-भवे, यावदेतेऽपवर्ग:॥ १॥

 

तव पादौ मम हृदये, मम हृदयं तव पदद्वये लीनम्।

तिष्ठतु जिनेन्द्र! तावद् यावन् निर्वाण-सम्प्राप्ति:॥ २॥

 

अक्खर-पयत्थ-हीणं, मत्ताहीणं च जं मए भणियं।

तं खमउ णाणदेव! य, मज्झवि दुक्खक्खयं दिंतु॥ ३॥

 

इच्छामि भंते! समाहिभत्ति-काउस्सग्गो कओ तस्सालोचेउं, रयणत्तय-सरूव-परमप्पज्झाण-लक्खण-समाहिभत्तीए णिच्चकालं अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ बोहिलाहो सुगइगमणं, समाहिमरणं, जिणगुण-संपत्ति होउ मज्झं।



×
×
  • Create New...