Jump to content
JainSamaj.World

समाधी तंत्र


admin

येनात्माऽबुध्यतात्मैव परत्वेनैव चापरम्।

अक्षयानन्तबोधाय तस्मै सिद्धात्मने नम:॥ १॥

 

जयन्ति यस्यावदतोऽपि भारती

विभूतयस्तीर्थकृतोप्यनीहितु:।

शिवाय धात्रे सुगताय विष्णवे

जिनाय तस्मै सकलात्मने नम:॥ २॥

 

श्रुतेन लिङ्गेन यथात्मशक्ति समाहितान्त:करणेन सम्यक् ।

समीक्ष्य कैवल्यसुखस्पृहाणां विविक्तमात्मानमथाभिधास्ये॥ ३॥

 

बहिरन्त: परश्चेति त्रिधात्मा सर्वदेहिषु।

उपेयात्तत्र परमं मध्योपायाद् बहिस्त्यजेत्॥ ४॥

 

बहिरात्मा शरीरादौ जातात्मभ्रान्तिरान्तर:।

चित्तदोषात्मविभ्रान्ति:, परमात्माऽतिनिर्मल:॥ ५॥

 

निर्मल: केवल: शुद्धो विविक्त: प्रभुरव्यय:।

परमेष्ठी परात्मेति परमात्मेश्वरो जिन:॥ ६॥

 

बहिरात्मेन्द्रियद्वारै - रात्मज्ञानपराङ्मुख:।

स्फुरित: स्वात्मनो देहमात्मत्वेनाध्यवस्यति॥ ७॥

 

नरदेहस्थमात्मान - मविद्वान् मन्यते नरम्।

तिर्यञ्चं तिर्यगङ्गस्थं सुराङ्गस्थं सुरं तथा॥ ८॥

 

नारकं नारकाङ्गस्थं न स्वयं तत्त्वतस्तथा।

अनन्तानन्तधीशक्ति: स्वसंवद्योऽचलस्थिति:॥ ९॥

 

स्वदेहसदृशं दृष्ट्वा परदेहमचेतनम्।

परात्माधिष्ठितं मूढ: परत्वेनाध्यवस्यति॥ १०॥

 

स्वपराध्यवसायेन देहेष्वविदितात्मनाम्।

वर्तते विभ्रम: पुंसां पुत्रभार्यादिगोचर:॥११॥

 

अविद्यासंज्ञितस्तस्मात् संस्कारो जायते दृढ:।

येन लोकोऽङ्गमेव स्वं पुनरप्यभिमन्यते॥ १२॥

 

देहे स्वबुद्धिरात्मानं युनक्त्येतेन निश्चयात्।

स्वात्मन्येवात्मधीस्तस्माद्वियोजयति देहिनम्॥ १३॥

 

देहेष्वात्मधिया जाता: पुत्रभार्यादिकल्पना:।

सम्पत्तिमात्मनस्ताभि र्मन्यते हा हतं जगत्॥ १४॥

 

मूलं संसारदु:खस्य देह एवात्मधीस्तत:।

त्यक्त्त्वैनां प्रविशेदन्त - र्बहिरव्यापृतेन्द्रिय:॥ १५॥

 

मत्तश्च्युत्वेन्द्रियद्वारै: पतितो विषयेष्वहम् ।

तान् प्रपद्याऽहमिति मां पुरा वेद न तत्त्वत:॥ १६॥

 

एवं त्यक्त्वा बहिर्वाचं त्यजेदन्तरशेषत:।

एष योग: समासेन प्रदीप: परमात्मन:॥ १७॥

 

यन्मया दृश्यते रूपं तन्न जानाति सर्वथा।

जानन्न दृश्यते रूपं तत: केन ब्रवीम्यहम्॥ १८॥

 

यत्परै: प्रतिपाद्योऽहं यत्परान् प्रतिपादये।

उन्मत्तचेष्टितं तन्मे यदहं निर्विकल्पक:॥ १९॥

 

यदग्राह्यं न गृह्णाति गृहीतं नैव मुञ्चति।

जानाति सर्वथा सर्वं तत्स्वसंवेद्यमस्म्यहम्॥ २०॥

 

उत्पन्नपुरुषभ्रान्ते: स्थाणौ यद्वद्विचेष्टितम्।

तद्वन्मे चेष्टितं पूर्वं देहादिष्वात्मविभ्रमात्॥ २१॥

 

यथासौ चेष्टते स्थाणौ निवृत्ते पुरुषाग्रहे।

तथा चेष्टोऽस्मि देहादौ विनिवृत्तात्मविभ्रम:॥ २२॥

 

येनात्मनाऽनुभूयेऽह - मात्मनैवात्मनाऽऽत्मनि।

सोऽहं न तन्न सा नासौ नैको न द्वौ न वा बहु:॥२३॥

 

यदभावे सुषुप्तोऽहं यद्भावे व्युत्थित: पुन:।

अतीन्द्रियमनिर्देश्यं तत्स्वसंवेद्यमस्म्यहम् ॥ २४॥

 

क्षीयन्तेऽत्रैव रागाद्यास्तत्त्वतो मां प्रपश्यत:।

बोधात्मानं तत: कश्चिन्न मे शत्रुर्न च प्रिय:॥२५॥

 

मामपश्यन्नयं लोको न मे शत्रुर्न च प्रिय:।

मां प्रपश्यन्नयं लोको न मे शत्रुर्न च प्रिय:॥ २६॥

 

त्यक्त्वैवं बहिरात्मान - मन्तरात्मव्यवस्थित:।

भावयेत् परमात्मानं सर्वसङ्कल्पवर्जितम्॥ २७॥

 

सोऽहमित्यात्तसंस्कारस्तस्मिन् भावनया पुन:।

तत्रैव दृढसंस्काराल्लभते ह्यात्मनि स्थितिम्॥ २८॥

 

मूढात्मा यत्र विश्वस्तस्ततो नान्यद्भयास्पदम्।

यतो भीतस्ततो नान्यदभयस्थानमात्मन:॥ २९॥

 

सर्वेन्द्रियाणि संयम्य स्तिमितेनान्तरात्मना।

यत्क्षणं पश्यतो भाति तत्तत्त्वं परमात्मन:॥ ३०॥

 

य: परात्मा स एवाऽहं योऽहं स परमस्तत:।

अहमेव मयोपास्यो नान्य:कश्चिदिति स्थिति:॥ ३१॥

 

प्रच्याव्य विषयेभ्योऽहं मां मयैव मयि स्थितम्।

बोधात्मानं प्रपन्नोऽस्मि परमानन्दनिर्वृतम्॥ ३२॥

 

यो न वेत्ति परं देहादेवमात्मानमव्ययम्।

लभते स न निर्वाणं तप्त्वाऽपि परमं तप:॥ ३३॥

 

आत्मदेहान्तरज्ञान - जनिताह्लादनिर्वृत:।

तपसा दुष्कृतं घोरं भुञ्जानोऽपि न खिद्यते॥ ३४॥

 

रागद्वेषादिकल्लोलैरलोलं यन्मनोजलम्।

स पश्यत्यात्मनस्तत्त्वं तत् तत्त्वं नेतरो जन:॥ ३५॥

 

अविक्षिप्तं मनस्तत्त्वं विक्षिप्तं भ्रान्तिरात्मन:।

धारयेत्तदविक्षिप्तं विक्षिप्तं नाश्रयेत्तत:॥ ३६॥

 

अविद्याभ्याससंस्कारै - रवशं क्षिप्यते मन:।

तदेवज्ञानसंस्कारै: स्वतस्तत्त्वेऽवतिष्ठते॥ ३७॥

 

अपमानादयस्तस्य विक्षेपो यस्य चेतस:।

नापमानादयस्तस्य न क्षेपो यस्य चेतस:॥ ३८॥

 

यदा मोहात्प्रजायेते रागद्वेषौ तपस्विन:।

तदैव भावयेत्स्वस्थमात्मानं शाम्यत: क्षणात्॥ ३९॥

 

यत्र काये मुने: प्रेम तत: प्रच्याव्य देहिनम्।

बुद्ध्या तदुत्तमे काये योजयेत्प्रेम नश्यति॥ ४०॥

 

आत्म - विभ्रमजं दु:खमात्मज्ञानात्प्रशाम्यति।

नाऽयतास्तत्र निर्वान्ति कृत्वाऽपि परमं तप:॥ ४१॥

 

शुभं शरीरं दिव्यांश्च विषयानभिवाञ्छति।

उत्पन्नाऽऽत्ममतिर्देहे तत्त्वज्ञानी ततश्च्युतिम्॥ ४२॥

 

परत्राहम्मति: स्वस्माच्च्युतो बध्नात्यसंशयम्।

स्वस्मिन्नहम्मतिश्च्युत्वा परस्मान्मुच्यते बुध:॥ ४३॥

 

दृश्यमानमिदं मूढिलिङ्गमवबुध्यते।

इदमित्यवबुद्धस्तु निष्पन्नं शब्दवर्जितम्॥ ४४॥

 

जानन्नप्यात्मनस्तत्त्वं विविक्तं भावयन्नपि।

पूर्वविभ्रमसंस्काराद् भ्रान्तिं भूयोऽपि गच्छति॥ ४५॥

 

अचेतनमिदं दृश्यमदृश्यं चेतनं तत:।

क्व रुष्यामि क्व तुष्यामि मध्यस्थोऽहं भवाम्यत:॥

 

त्यागादाने बहिर्मूढ: करोत्यध्यात्ममात्मवित्।

नान्तर्बहिरुपादानं न त्यागो निष्ठितात्मन:॥ ४७॥

 

युञ्जीत मनसाऽऽत्मानं वाक्कायाभ्यां वियोजयेत्।

मनसा व्यवहारं तु त्यजेद्वाक्काययोजितम्॥ ४८॥

 

जगद्देहात्मदृष्टीनां विश्वास्यं रम्यमेव च।

स्वात्मन्येवात्मदृष्टीनां क्व विश्वास: क्व वा रति:॥४९॥

 

आत्मज्ञानात्परं कार्यं न बुद्धौ धारयेच्चिरम्।

कुर्यादर्थवशात्किञ्चिद्वाक्कायाभ्यामतत्पर:॥ ५०॥

 

यत्पश्यामीन्द्रियैस्तन्मे नास्ति यन्नियतेन्द्रिय:।

अन्त: पश्यामि सानन्दं तदस्तु ज्योतिरुत्तमम्॥ ५१॥

 

सुखमारब्धयोगस्य बहिर्दु:खमथात्मनि।

बहिरेवाऽसुखं सौख्यमध्यात्मं भावितात्मन:॥ ५२॥

 

तद् ब्रूयात्तत्परान् पृच्छेत्तदिच्छेत्तत्परो भवेत्।

येनाऽविद्यामयं रूपं त्यक्त्वा विद्यामयं व्रजेत्॥ ५३॥

 

शरीरे वाचि चात्मानं सन्धत्ते वाक्शरीरयो:।

भ्रान्तोऽभ्रान्त: पुनस्तत्त्वं पृथगेषां निबुध्यते॥ ५४॥

 

न तदस्तीन्द्रियार्थेषु यत्क्षेमङ्करमात्मन:।

तथापि रमते बालस्तत्रैवाज्ञानभावनात्॥ ५५॥

 

चिरं सुषुप्तास्तमसि मूढात्मान: कुयोनिषु।

अनात्मीयात्मभूतेषु ममाहमिति जाग्रति॥ ५६॥

 

पश्येन्निरन्तरं देहमात्मनोऽनात्मचेतसा।

अपरात्मधियाऽन्येषामात्मतत्त्वे व्यवस्थित:॥ ५७॥

 

अज्ञापितं न जानन्ति यथा मां ज्ञापितं तथा।

मूढात्मानस्ततस्तेषां वृथा मे ज्ञापनश्रम:॥ ५८॥

 

यद्बोधयितुमिच्छामि तन्नाहं यदहं पुन:।

ग्राह्यं तदपि नान्यस्य तत्किमन्यस्य बोधये॥ ५९॥

 

बहिस्तुष्यति मूढात्मा पिहितज्योतिरन्तरे।

तुष्यत्यन्त: प्रबुद्धात्मा बहिव्र्यावृत्तकौतुक:॥ ६०॥

 

न जानन्ति शरीराणि सुखदु:खान्यबुद्धय:।

निग्रहानुग्रहधियं तथाप्यत्रैव कुर्वते ॥ ६१॥

 

स्वबुद्ध्या यावद् गृह्णीयात् कायवाक्चेतसां त्रयम्

संसारस्तावदेतेषां भेदाभ्यासे तु निर्वृति:॥ ६२॥

 

घने वे यथाऽऽत्मानं न घनं मन्यते तथा।

घने स्वदेहेऽप्यात्मानं न घनं मन्यते बुध:॥ ६३॥

 

जीर्णे वे यथात्मानं न जीर्णं मन्यते तथा।

जीर्णे स्वदेहेऽप्यात्मानं न जीर्णं मन्यते बुध:॥ ६४॥

 

नष्टे वे यथाऽऽत्मानं न नष्टं मन्यते तथा।

नष्टे स्वदेहेऽप्यात्मानं न नष्टं मन्यते बुध:॥ ६५॥

 

रक्ते वे यथाऽऽत्मानं न रक्तं मन्यते तथा।

रक्ते स्वदेहेऽप्यात्मानं न रक्तं मन्यते बुध:॥ ६६॥

 

यस्य सस्पन्दमाभाति नि:स्पन्देन समं जगत्।

अप्रज्ञमक्रियाभोगं स शमं याति नेतर: ॥ ६७॥

 

शरीरकञ्चुकेनात्मा संवृतज्ञानविग्रह:।

नात्मानं बुध्यते तस्माद् भ्रमत्यतिचिरं भवे॥ ६८॥

 

प्रविशद्गलतां व्यूहे देहेऽणूनां समाकृतौ।

स्थितिभ्रान्त्या प्रपद्यन्ते तमात्मानमबुद्धय:॥ ६९॥

 

गौर: स्थूल: कृशो वाऽहमित्यङ्गेनाविशेषयन्।

आत्मानं धारयेन्नित्यं केवलज्ञप्तिविग्रहम् ॥ ७०॥

 

मुक्तिरेकान्तिकी तस्य चित्ते यस्याचला धृति:।

तस्य नैकान्तिकी मुक्तिर्यस्य नास्त्यचला धृति:॥७१॥

 

जनेभ्यो वाक् तत: स्पन्दो मनसश्चित्तविभ्रमा:।

भवन्ति तस्मात्संसर्गं जनैर्योगी ततस्त्यजेत्॥ ७२॥

 

ग्रामोऽरण्यमिति द्वेधा निवासोऽनात्मदर्शिनाम्।

दृष्टात्मनां निवासस्तु विविक्तात्मैव निश्चल:॥७३॥

 

देहान्तरगतेर्बीजं देहेऽस्मिन्नात्मभावना।

बीजं विदेहनिष्पत्तेरात्मन्येवात्मभावना ॥ ७४॥

 

नयत्यात्मानमात्मैव जन्म निर्वाणमेव च।

गुरुरात्मात्मनस्तस्मान्नान्योऽस्ति परमार्थत:॥७५॥

 

दृढात्मबुद्धिर्देहादावुत्पश्यन्नाशमात्मन: ।

मित्रादिभिर्वियोगं च बिभेति मरणाद् भृशम् ॥७६॥

 

आत्मन्येवात्मधीरन्यां शरीरगतिमात्मन:।

मन्यते निर्भयं त्यक्त्वा वं वान्तरग्रहम्॥ ७७॥

 

व्यवहारे सुषुप्तो य: स जागत्र्यात्मगोचरे।

जागर्ति व्यवहारेऽस्मिन् सुषुप्तश्चात्मगोचरे॥ ७८॥

 

आत्मानमन्तरे दृष्ट्वा दृष्ट्वा देहादिकं बहि:।

तयोरन्तरविज्ञानादभ्यासादच्युतो भवेत्॥ ७९॥

 

पूर्वं दृष्टात्मतत्त्वस्य विभात्युन्मत्तवज्जगत्।

स्वभ्यस्तात्मधिय: पश्चात् काष्ठपाषाणरूपवत्॥८०॥

 

शृण्वन्नप्यन्यत: कामं वदन्नपि कलेवरात्।

नात्मानं भावयेद्भिन्नं यावत्तावन्न मोक्षभाक्॥ ८१॥

 

तथैव भावयेद्देहाद् व्यावृत्यात्मानमात्मनि।

यथा न पुनरात्मानं देहे स्वप्नेऽपि योजयेत्॥ ८२॥

 

अपुण्यमव्रतै: पुण्यं व्रतैर्मोक्षस्तयोव्र्यय:।

अव्रतानीव मोक्षार्थी व्रतान्यपि ततस्त्यजेत्॥ ८३॥

 

अव्रतानि परित्यज्य व्रतेषु परिनिष्ठित:।

त्यजेत्तान्यपि संप्राप्य परमं पदमात्मन:॥ ८४॥

 

यदन्तर्जल्पसंपृक्तमुत्प्रेक्षाजालमात्मन: ।

मूलं दु:खस्य तन्नाशे शिष्टमिष्टं परं पदम्॥ ८५॥

 

अव्रती व्रतमादाय व्रती ज्ञानपरायण:।

परात्मज्ञानसम्पन्न: स्वयमेव परो भवेत्॥ ८६॥

 

लिङ्गं देहाश्रितं दृष्टं देह एवात्मनो भव:।

न मुच्यन्ते भवात्तस्मात्ते ये लिङ्गकृताऽऽग्रहा:॥ ८७॥

 

जातिर्देहाश्रिता दृष्टा देह एवात्मनो भव:।

न मुच्यन्ते भवात्तस्मात्ते ये जातिकृताग्रहा:॥ ८८॥

 

जातिलिङ्गविकल्पेन येषां च समयाग्रह:।

तेऽपि न प्राप्नुवन्त्येव परमं पदमात्मन:॥ ८९॥

 

यत्त्यागाय निवर्तन्ते भोगेभ्यो यदवाप्तये।

प्रीतिं तत्रैव कुर्वन्ति द्वेषमन्यत्र मोहिन:॥ ९०॥

 

अनन्तरज्ञ: सन्धत्ते दृष्टिं पङ्गोर्यथान्धके।

संयोगात् दृष्टिमङ्गेऽपि सन्धत्ते तद्वदात्मन:॥ ९१॥

 

दृष्टभेदो यथा दृष्टिं पङ्गोरन्धे न योजयेत्।

तथा न योजयेद् देहे दृष्टात्मा दृष्टिमात्मन:॥ ९२॥

 

सुप्तोन्मत्ताद्यवस्थैव विभ्रमोऽनात्मदर्शिनाम्।

विभ्रमोऽक्षीणदोषस्य सर्वावस्थाऽऽत्मदर्शिन:॥ ९३॥

 

विदिताऽशेषशोऽपि न जाग्रदपि मुच्यते।

देहात्मदृष्टिज्र्ञातात्मा सुप्तोन्मत्तोऽपि मुच्यते॥ ९४॥

 

यत्रैवाहितधी: पुंस: श्रद्धा तत्रैव जायते।

यत्रैव जायते श्रद्धा चित्तं तत्रैव लीयते॥ ९५॥

 

यत्रानाहितधी: पुंस: श्रद्धा तस्मान्निवर्तते।

यस्मान्निवर्तते श्रद्धा कुतश्चित्तस्य तल्लय:॥ ९६॥

 

भिन्नात्मानमुपास्यात्मा परो भवति तादृश:।

वर्तिर्दीपं यथोपास्य भिन्ना भवति तादृशी॥ ९७॥

 

उपास्यात्मानमेवात्मा जायते परमोऽथवा।

मथित्वाऽऽत्मानमात्मैव जायतेऽग्निर्यथा तरु :॥९८॥

 

इतीदं भावयेन्नित्यमवाचांगोचरं पदम्।

स्वत एव तदाप्नोति यतो नावर्तते पुन:॥ ९९॥

 

अयत्नसाध्यं निर्वाणं चित्तत्त्वं भूतजं यदि।

अन्यथा योगतस्तस्मान्न दु:खं योगिनां क्वचित्॥१००॥

 

स्वप्ने दृष्टे विनष्टेऽपि न नाशोऽस्ति यथात्मन:।

तथा जागरदृष्टेऽपि विपर्यासाविशेषत:॥ १०१॥

 

अदु:खभावितं ज्ञानं क्षीयते दु:खसन्निधौ।

तस्माद्यथाबलं दु:खैरात्मानं भावयेन्मुनि:॥ १०२॥

 

प्रयत्नादात्मनो वायुरिच्छाद्वेषप्रवर्तितात्।

वायो: शरीरयन्त्राणि वर्तन्ते स्वेषु कर्मसु॥ १०३॥

 

तान्यात्मनि समारोप्य साक्षाण्यास्तेऽसुखं जड:।

त्यक्त्वाऽऽरोपं पुनर्विद्वान् प्राप्नोति परमं पदम्॥१०४॥

 

मुक्त्वा परत्र परबुद्धिमहं धियञ्च,

संसारदु:खजननीं जननाद्विमुक्त:।

ज्योतिर्मयं सुखमुपैति परात्मनिष्ठस्तन्-

मार्गमेतदधिगम्य समाधितन्त्रम्॥१०५॥



×
×
  • Create New...