Jump to content
JainSamaj.World

पञ्च महागुरु संस्कृत-ब


admin

श्रीमदमरेन्द्र-मुकुट-प्रघटित-मणि-किरणवारि-धाराभि:।

प्रक्षालितपद-युगलान्, प्रणमामि जिनेश्वरान् भक्त्या॥ १॥

 

अष्टगुणै:समुपेतान्, प्रणष्ट-दुष्टाष्टकर्म-रिपुसमितीन्।

सिद्धान् सततमनन्तान्, नमस्करोमीष्ट तुष्टि संसिद्धयै॥ २॥

 

साचारश्रुतजलधीन्-,प्रतीर्यशुद्धोरुचरण-निरतानाम्।

आचार्याणां पदयुग-, कमलानि दधे शिरसि मेऽहम्॥ ३॥

 

मिथ्या - वादि - मद्रोग्र-ध्वान्त-प्रध्वंसि-वचन-संदर्भान्।

उपदेशकान् प्रपद्ये, मम दुरितारि-प्रणाशाय॥ ४॥

 

सम्यग्दर्शन - दीप - प्रकाशका - मेय-बोध-सम्भूता:।

भूरि-चरित्र-पताकास्, ते साधु-गणास्तु मां पान्तु॥ ५॥

 

जिन-सिद्ध-सूरि-देशक-,साधु-वरानमल गुण गणोपेतान्।

पञ्चनमस्कारपदैस् त्रिसन्ध्य-मभिनौमि मोक्षलाभाय॥ ६॥

 

एष पञ्चनमस्कार:, सर्व-पापप्रणाशन:।

मङ्गलानां च सर्वेषां, प्रथमं मंगलं भवेत् ॥७॥

 

अर्हत्सिद्धाचार्यो-पाध्याया: सर्वसाधव:।

कुर्वन्तु मङ्गला: सर्वे, निर्वाण-परमश्रियम् ॥ ८॥

 

सर्वान् जिनेन्द्र चन्द्रान्, सिद्धानाचार्य पाठकान् साधून्।

रत्नत्रयं च वन्दे रत्नत्रय-सिद्धये भक्त्या ॥ ९॥

 

पान्तु श्रीपाद-पद्मानि पञ्चानां परमेष्ठिनाम्।

लालितानि सुराधीश, चूडामणि मरीचिभि:॥ १०॥

 

प्रातिहार्यैर्जिनान् सिद्धान्, गुणै: सूरीन् स्वमातृभि:।

पाठकान् विनयै: साधून्, योगाङ्गै-रष्टभि: स्तुवे॥ ११॥

 

अंचलिका

इच्छामि भंते! पंचमहागुरु-भत्ति-काउस्सग्गो कओ तस्सालोचेउं , अट्ठ-महा-पाडिहेर-संजुत्ताणं अरहंताणं, अट्ठ-गुण-संपण्णाणं, उड्ढलोय मत्थयम्मि पइट्ठियाणं सिद्धाणं, अट्ठ-पवयण-माउया संजुत्ताणं आयरियाणं आयारादि सुदणाणोवदेसयाणं उवज्झायाणं, ति-रयण-गुण पालणरदाणं सव्वसाहूणं, णिच्चकालं अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाहो,सुगइ-गमणं, समाहि-मरणं, जिण-गुणसंपत्ति होउ मज्झं।



×
×
  • Create New...