Jump to content
फॉलो करें Whatsapp चैनल : बैल आईकॉन भी दबाएँ ×
JainSamaj.World

नन्दीश्वर भक्ति संस्कृत


admin

त्रिदशपतिमुकुट तट गतमणि,

गणकर निकर सलिलधाराधौत।

क्रमकमलयुगलजिनपति रुचिर,

प्रतिबिम्बविलय विरहितनिलयान्॥ १॥

 

निलयानहमिह महसां सहसा, प्रणिपतन पूर्वमवनौम्यवनौ।

त्रय्यां त्रय्या शुद्ध्या निसर्ग, शुद्धान्विशुद्धये घनरजसाम्॥ २॥

 

भावनसुर-भवनेषु, द्वासप्तति-शत-सहस्र-संख्याभ्यधिका:।

कोट्य: सप्त प्रोक्ता, भवनानां भूरि-तेजसां भुवनानाम्॥ ३॥

 

त्रिभुवन-भूत-विभूनां, संख्यातीतान्यसंख्य-गुण-युक्तानि।

त्रिभुवनजननयनमन:,प्रियाणिभवनानि भौमविबुधनुतानि॥ ४॥

 

यावन्ति सन्ति कान्त-ज्योति-र्लोकाधिदेवताभिनुतानि।

कल्पेऽनेक-विकल्पे, कल्पातीतेऽहमिन्द्र-कल्पानल्पे॥ ५॥

 

विंशतिरथ त्रिसहिता, सहस्र-गुणिता च सप्तनवति: प्रोक्ता।

चतुरधिकाशीतिरत:, पञ्चकशून्येन विनिहतान्यनघानि॥ ६॥

 

अष्टापञ्चाशदतश्-चतु:शतानीह मानुषे च क्षेत्रे।

लोकालोकविभागप्रलोकनाऽऽलोक-संयुजां जयभाजाम्॥ ७॥

 

नव-नव-चतु:शतानि च, सप्त च नवति: सहस्र-गुणिता: षट् च।

पञ्चाशत्पञ्च-वियत्, प्रहता: पुनरत्र कोटयोऽष्टौ प्रोक्ता:॥ ८॥

 

एतावन्त्येव सता-मकृत्रि-माण्यथ जिनेशिनां भवनानि।

भुवनत्रितये त्रिभुवन-सुर-समिति-समच्र्यमान-सप्रतिमानि॥ ९॥

 

वक्षार-रुचक-कुण्डल-रौप्य - नगोत्तर - कुलेषु कारनगेषु।

कुरुषु च जिनभवनानि, त्रिशतान्यधिकानि तानि षड्विंशत्या॥ १०॥

 

नन्दीश्वर-सद्द्वीपे, नन्दीश्वर-जलधि-परिवृते धृत-शोभे।

चन्द्रकर-निकर-सन्निभ-रुन्द्र-यशो वितत-दिङ्-मही-मण्डलके॥ ११॥

 

तत्रत्याञ्जन-दधिमुख-रतिकर-पुरु-नग-वराख्य-पर्वत-मुख्या:।

प्रतिदिश-मेषा-मुपरि,त्रयो-दशेन्द्रार्चितानि, जिनभवनानि॥ १२॥

 

आषाढ़-कार्तिकाख्ये,फाल्गुनमासे च शुक्लपक्षेऽष्टम्या:।

आरभ्याष्ट-दिनेषु च, सौधर्म-प्रमुख-विबुधपतयो भक्त्या॥ १३॥

 

तेषु महामह-मुचितं प्रचुराक्षत-गन्ध-पुष्प-धूपै-र्दिव्यै:।

सर्वज्ञ-प्रतिमाना- मप्रतिमानां प्रकुर्वते सर्व-हितम्॥ १४॥

 

भेदेन वर्णना का, सौधर्म: स्नपन-कर्तृता मापन्न:।

परिचारक-भावमिता:,शेषेन्द्रा-रुन्द्र-चन्द्रनिर्मल-यशस:॥

मङ्गल-पात्राणि पुनस्तद्-देव्यो बिभ्रतिस्म शुभ्र-गुणाढ्या:।

अप्सरसो नर्तक्य:, शेष-सुरास्तत्र लोकनाव्यग्रधिय:॥ १६॥

 

वाचस्पति-वाचामपि, गोचरतां संव्यतीत्य यत्-क्रममाणम्।

विबुधपतिविहितविभवं, मानुषमात्रस्य कस्य शक्ति: स्तोतुम्॥ १७

 

निष्ठापित-जिनपूजाश्-चूर्ण-स्नपनेन दृष्टविकृतविशेषा:।

सुरपतयो नन्दीश्वरजिनभवनानि प्रदक्षिणीकृत्य पुन:॥ १८॥

 

पञ्चसु मंदरगिरिषु, श्रीभद्रशालनन्दन-सौमनसम्।

पाण्डुकवनमिति तेषु, प्रत्येकं जिनगृहाणि चत्वार्येव॥ १९॥

 

तान्यथ परीत्य तानि च, नमसित्वा कृतसुपूजनास्तत्रापि।

स्वास्पदमीयु: सर्वे, स्वास्पदमूल्यं स्वचेष्टया संगृह्य॥ २०॥

 

सहतोरणसद्वेदी - परीतवनयाग - वृक्ष - मानस्तम्भ:।

ध्वजपंक्तिदशकगोपुर,चतुष्टयत्रितयशालमण्डपवर्यै:॥ २१॥

 

अभिषेकप्रेक्षणिका, क्रीडनसंगीतनाटका-लोकगृहै:।

शिल्पिविकल्पित-कल्पनसंकल्पातीत-कल्पनै: समुपेतै:॥ २२॥

 

वापी सत्पुष्करिणी, सुदीर्घिकाद्यम्बुसंसृतै: समुपेतै:।

विकसितजलरुहकुसुमै-र्नभस्यमानै: शशिग्रहक्र्षै: शरदि॥ २३॥

 

भृंगाराब्दक-कलशा, द्युपकरणैरष्टशतक-परिसंख्यानै:।

प्रत्येकं चित्रगुणै:, कृतझणझणनिनद-वितत-घण्टाजालै:॥ २४॥

 

प्रविभाजंते नित्यं, हिरण्मयानीवरेशिनां भवनानि।

गंधकुटीगतमृगपति,विष्टर-रुचिराणि-विविध-विभव-युतानि॥ २५॥

 

येषु-जिनानां प्रतिमा:, पञ्चशत-शरासनोच्छ्रिता: सत्प्रतिमा:।

मणिकनक-रजतविकृता,दिनकरकोटि-प्रभाधिक-प्रभदेहा:॥ २६॥

 

तानि सदा वंदेऽहं, भानुप्रतिमानि यानि कानि च तानि।

यशसां महसां प्रतिदिशमतिशय-शोभाविभाञ्जि पापविभाञ्जि॥ २७॥

 

सप्तत्यधिक-शतप्रिय, धर्मक्षेत्रगत-तीर्थकर-वर-वृषभान्।

भूतभविष्यत् संप्रतिकालभवान् भवविहानये विनतोऽस्मि॥ २८॥

 

अस्यामवसर्पिण्यां, वृषभजिन: प्रथमतीर्थकर्ता भर्ता।

अष्टापदगिरिमस्तक, गतस्थितो मुक्तिमाप पापान्मुक्त:॥ २९॥

 

श्रीवासुपूज्यभगवान्, शिवासु पूजासु पूजितस्त्रिदशानाम्।

चम्पायां दुरित-हर:, परमपदं प्रापदापदा-मन्तगत:॥ ३०॥

 

मुदितमतिबलमुरारि-प्रपूजितो जितकषायरिपुरथ जात:।

वृहदूर्जयन्तशिखरे,शिखामणिस्त्रिभुवनस्यनेमिर्भगवान्॥ ३१॥

 

पावापुरवरसरसां, मध्यगत: सिद्धिवृद्धितपसां महसाम्।

वीरो नीरदनादो, भूरि-गुणश्चारु शोभमास्पद-मगमत्॥ ३२॥

 

सम्मदकरिवन-परिवृत-सम्मेदगिरीन्द्रमस्तके विस्तीर्णे।

शेषा ये तीर्थकरा:, कीर्तिभृत: प्रार्थितार्थसिद्धिमवापन्॥ ३३॥

 

शेषाणां केवलिना- मशेषमतवेदिगणभृतां साधूनां।

गिरितलविवरदरीसरिदुरुवनतरुविटपिजलधिदहनशिखासु॥ ३४॥

 

मोक्षगतिहेतु-भूत-स्थानानि सुरेन्द्ररुन्द्र-भक्तिनुतानि।

मंगलभूतान्येता-न्यंगीकृत-धर्मकर्मणामस्माकम्॥ ३५॥

 

जिनपतयस्तत्-प्रतिमा-स्तदालयास्तन्निषद्यका स्थानानि।

ते ताश्च ते च तानि च, भवन्तु भवघात-हेतवो भव्यानाम्॥ ३६॥

 

सन्ध्यासु तिसृषु नित्यं, पठेद्यदि स्तोत्र-मेतदुत्तम-यशसाम्।

सर्वज्ञानां सार्वं, लघु लभते श्रुतधरेडितं पद-ममितम्॥ ३७॥

 

नित्यं नि:स्वेदत्वं, निर्मलता क्षीर-गौर-रुधिरत्वं च।

स्वाद्याकृति-संहनने, सौरूप्यं सौरभं च सौलक्ष्यम्॥ ३८॥

 

अप्रतिम-वीर्यता च, प्रिय-हित वादित्व-मन्यदमित-गुणस्य।

प्रथिता दश-विख्याता, स्वतिशय-धर्मा स्वयं-भुवो देहस्य॥

गव्यूति-शत-चतुष्टय-सुभिक्षता-गगन-गमन-मप्राणिवध:।

भुक्त्युपसर्गाभाव-श्चतुरास्यत्वं च सर्व-विद्येश्वरता॥ ४०॥

 

अच्छायत्व-मपक्ष्म-स्पन्दश्च सम-प्रसिद्ध-नख-केशत्वम्।

स्वतिशय-गुणा भगवतो,घाति-क्षयजा भवन्ति तेऽपि दशैव॥ ४१॥

 

सार्वार्ध-मागधीया, भाषा मैत्री च सर्व-जनता-विषया।

सर्वर्तुफलस्तबकप्रवाल-कुसुमोपशोभित-तरु-परिणामा:॥

आदर्शतल-प्रतिमा, रत्नमयी जायते मही च मनोज्ञा।

विहरण-मन्वेत्यनिल:, परमानन्दश्च भवति सर्वजनस्य॥ ४३॥

 

मरुतोऽपि सुरभि-गन्ध-व्यामिश्रा योजनान्तरं भूभागम्।

व्युपशमितधूलिकण्टक-तृण-कीटक-शर्करोपलं प्रकुर्वन्ति॥

तदनु स्तनितकुमारा, विद्युन्माला-विलास-हास-विभूषा:।

प्रकिरन्ति सुरभि-गन्धिं, गन्धोदक-वृष्टि-माज्ञया त्रिदशपते:॥ ४५॥

 

वरपद्मरागकेसरमतुल-सुख-स्पर्श-हेम-मय-दल-निचयम्।

पादन्यासे पद्मं सप्त, पुर: पृष्ठतश्च सप्त भवन्ति॥ ४६॥

 

फलभार-नम्र-शालि-ब्रीह्यादि-समस्त-सस्य-धृत-रोमाञ्चा।

परिहृषितेव च भूमि- स्त्रिभुवननाथस्य वैभवं पश्यन्ती॥ ४७॥

 

शरदुदयविमल-सलिलं, सर इव गगनं विराजते विगतमलम्।

जहति च दिशस्तिमिरिकां, विगतरज: प्रभृति जिह्मताभावं सद्य:॥

एतेतेति त्वरितं ज्योति- व्र्यन्तर-दिवौकसा-ममृतभुज:।

कुलिशभृदाज्ञापनया, कुर्वन्त्यन्ये समन्ततो व्याह्वानम्॥ ४९॥

 

स्फुरदरसहस्ररुचिरं, विमल-महारत्न-किरणनिकर-परीतम्।

प्रहसितकिरण-सहस्रद्युति-मण्डलमग्रगामिधर्मसुचक्रम्॥ ५०॥

 

इत्यष्ट-मंगलं च, स्वादर्श-प्रभृति-भक्ति-राग-परीतै:।

उपकल्प्यन्ते त्रिदशै-रेतेऽपि-निरुपमातिशया:॥ ५१॥

 

वैडूर्यरुचिर-विटप-प्रवाल-मृदु-पल्लवोपशोभित-शाख:।

श्रीमानशोक-वृक्षो वर-मरकतपत्रगहनबहलच्छाय:॥ ५२॥

 

मन्दारकुन्दकुवलय-नीलोत्पल-कमल-मालती-बकुलाद्यै:।

समद-भ्रमर-परीतैव्र्यामिश्रा पतति कुसुमवृष्टिर्नभस:॥ ५३॥

 

कटक-कटि-सूत्र-कुण्डल-केयूर-प्रभृति-भूषितांगौ स्वंगौ।

यक्षौ कमलदलाक्षौ, परिनिक्षिपत: सलीलचामरयुगलम्॥ ५४॥

 

आकस्मिकमिव युगपद्-दिवसकरसहस्रमपगत-व्यवधानम्।

भामण्डलमविभावित-रात्रिञ्दिवभेदमतितरामाभाति॥ ५५॥

 

प्रबल-पवनाभिघात- प्रक्षुभित-समुद्र-घोष-मन्द्र-ध्वानम्।

दन्ध्वन्यते सुवीणावंशादि-सुवाद्यदुन्दुभिस्तालसमम्॥ ५६॥

 

त्रिभुवनपतिता-लाञ्छन-मिन्दुत्रयतुल्यमतुल-मुक्ताजालम्।

छत्रत्रयं च सुबृहद्-वैडूर्य-विक्लृप्त-दण्डमधिकमनोज्ञम्॥ ५७॥

 

ध्वनिरपि योजनमेकं, प्रजायते श्रोतृ-हृदयहारि-गम्भीर:।

ससलिलजलधरपटलध्वनितमिव प्रविततान्तराशावलयम्॥ ५८॥

 

स्फुरितांशुरत्न-दीधिति- परिविच्छुरिताऽमरेन्द्र-चापच्छायम्।

ध्रियते मृगेन्द्रवर्यै:-स्फटिक-शिलाघटितसिंहविष्टरमतुलम्॥

यस्येह चतुस्ंित्रशत्- प्रवर-गुणा प्रातिहार्य-लक्ष्यम्यश्चाष्टौ।

तस्मै नमो भगवते, त्रिभुवन-परमेश्वरार्हते गुण-महते॥ ६०॥

 

क्षेपक-श्लोका:

गत्वा क्षितेर्वियति पंचसहस्रदण्डान्,

सोपान-विंशति-सहस्र-विराजमाना।

रेजे सभा धनद यक्षकृता यदीया,

तस्मै नमस्त्रिभुवनप्रभवे जिनाय॥१॥

 

सालोऽथ वेदिरथ वेदिरथोऽपि सालो,

वेदिंश्च साल इह वेदिरथोऽपि साल:।

वेदिश्च भाति सदसि क्रमतो यदीये,

तस्मै नमस्त्रिभुवनप्रभवे जिनाय॥२॥

 

प्रासाद-चैत्य-निलया: परिखात-बल्ली,

प्रोद्यान - केतुसुरवृक्ष - गृहाङ्गणाश्च।

पीठत्रयं सदसि यस्य सदा विभाति,

तस्मै नमस्त्रिभुवन-प्रभवे जिनाय॥३॥

 

माला-मृगेन्द्र - कमलाम्बर-वैनतेय,

मातङ्ग-गोपतिरथाङ्ग-मयूर हंसा:।

यस्य ध्वजा विजयिनो भुवने विभान्ति,

तस्मै नमस्त्रिभुवनप्रभवे जिनाय॥४॥

 

निर्ग्रन्थ-कल्प-वनिता-व्रतिका भ-भौम,

नागस्त्रियो भवन-भौम-भ-कल्पदेवा:।

कोष्ठस्थिता नृ-पशवोऽपि नमन्ति यस्य,

तस्मै नमस्त्रि-भुवन-प्रभवे जिनाय॥५॥

 

भाषा-प्रभा-वलयविष्टर-पुष्पवृष्टि:,

पिण्डिद्रुमस्त्रि-दशदुन्दुभि-चामराणि।

छत्रत्रयेण सहितानि लसन्ति यस्य,

तस्मै नमस्त्रि-भुवनप्रभवे जिनाय॥६॥

 

भृङ्गार-ताल-कलश-ध्वजसुप्रतीक,

श्वेतातपत्र-वरदर्पण-चामराणि।

प्रत्येक-मष्टशतकानि विभान्ति यस्य,

तस्मै नमस्त्रि-भुवन-प्रभवे जिनाय॥७॥

 

स्तंभप्रतोलि -निधिमार्गतडाग-वापी,

क्रीडादिधूप-घट-तोरण-नाट्य-शाला:।

स्तूपाश्च चैत्य-तरवो विलसन्ति यस्य,

तस्मै नमस्त्रि भुवनप्रभवे जिनाय॥८॥

 

सेनापति-स्थपति-हम्र्यपति-द्विपाश्च,

स्त्रीचक्रचर्म-मणिकाकिणिका-पुरोघा:।

छत्रासि-दण्डपतय: प्रणमन्ति यस्य,

तस्मै नमस्त्रिभुवनप्रभवे जिनाय॥९॥

 

पद्म:कालो महाकाल: सर्वरत्नश्च पाण्डुक-

नैसर्पो माणव: शङ्ख: पिङ्गलो निधयो नव।

एतेषां पतय: प्रणमन्ति यस्य,

तस्मै नमस्त्रिभुवनप्रभवे जिनाय॥१०॥

 

खवियघणघाइकम्मा चउतीसातिसयविसेसपंचकल्लाणा।

अट्ट-वर-पाडिहेरा अरिहंता मङ्गला मज्झं॥११॥

 

अंचलिका

इच्छामि भंते! णंदीसरभत्ति काउस्सग्गो कओ तस्सालोचेउं, णंदीसर-दीवम्मि, चउदिस विदिसासु अंजण-दधिमुह-रदिकर-पुरुण-गवरेसु जाणि जिणचेइयाणि ताणि सव्वाणि तिसुवि लोएसु भवणवासिय-वाणविंतर-जोइसियं-कप्पवासियत्ति चउविहा देवा सपरिवारा दिव्वेहिं गंधेहि, दिव्वेहि पुप्फेहि, दिव्वेहि धुव्वेहि, दिव्वेहि चुण्णेहि, दिव्वेहि वासेहि, दिव्वेहि ण्हाणेहि आसाढ-कत्तियफागुण-मासाणं अट्ठमिमाइं काऊण जाव पुण्णिमंति णिच्चकालं अच्चंति, पुज्जंति, वंदंति, णमंसंति, णंदीसर महाकल्लाणपुज्जं करंति अहमवि इह संतो तत्थसंताइयं णिच्चकालं अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाहो सुगइ-गमणं समाहिमरणं जिणगुणसंपत्ति होउ मज्झं।

 



×
×
  • Create New...