Jump to content
फॉलो करें Whatsapp चैनल : बैल आईकॉन भी दबाएँ ×
JainSamaj.World

मुनि प्रतिक्रमण संस्कृत


admin

जीवे प्रमाद - जनिता: प्रचुरा: प्रदोषा:,

यस्मात्-प्रतिक्रमणत: प्रलयं प्रयान्ति।

तस्मात्-तदर्थ-ममलं मुनि-बोधनार्थं,

वक्ष्ये विचित्रभवकर्म-विशोधनार्थम्॥ १॥

 

पापिष्ठेन दुरात्मना जडधिया, मायाविना लोभिना,

रागद्वेष-मलीमसेन मनसा, दुष्कर्म यन्निर्मितम्।

त्रैलोक्याधिपते!जिनेन्द्र! भवत:, श्रीपाद-मूलेऽधुना,

निन्दापूर्व-महं जहामि सततं, वर्वर्तिषु: सत्पथे॥ २॥

 

खम्मामि सव्वजीवाणं सव्वे जीवा खमंतु मे।

मित्ती मे सव्वभूदेसु, वेरं मज्झं ण केणवि॥ ३॥

 

राग-बंध-पदोसं च, हरिसं दीण-भावयं।

उस्सुगत्तं भयं सोगं रदिमरदिं च वोस्सरे॥ ४॥

 

हा दुट्ठ-कयं हा दुट्ठ-चिंतियं भासियं च हा दुट्ठं।

अंतो अंतो डज्झमि पच्छत्तावेण वेयंतो॥ ५॥

 

दव्वे खेत्ते काले, भावे य कदाऽवराह-सोहणयं।

णिंदणगरहण-जुत्तो, मणवयकायेण पडिकमणं॥ ६॥

 

एइंदिया बेइंदिया तेइंदिया चउरिंदिया पंचिंदिया पुढवि-काइया आउकाइया तेउकाइया वाउकाइया-वणप्फदिकाइया तसकाइया एदेसिं उद्दावणं परिदावणं विराहणं उवघादो कदो वा, कारिदो वा, कीरंतो वा समणुमण्णिदो, तस्स मिच्छा मे दुक्कडं।

 

वद-समिदिंदिय-रोधो-लोचा-वासयमचेलमण्हाणं।

खिदिसयण-मदंतवणं, ठिदिभोयण-मेयभत्तं च॥ १॥

 

एदे खलु मूलगुणा समणाणं जिणवरेहिं पण्णत्ता।

एत्थ पमाद-कदादो अइचारादो णियत्तोऽहं॥ २॥

 

छेदोवट्ठावणं होदु मज्झं।

पंचमहाव्रत-पंचसमिति-पंचेन्द्रियरोध-लोच षडावश्यक क्रियादयो, अष्टाविंशतिमूलगुणा: उत्तमक्षमामार्दवार्जव-शौच-सत्यसंयमतपस्त्यागा-किञ्चन्य-ब्रह्मचर्याणि दशलाक्षणिको धर्म:, अष्टादश-शीलसहस्राणि, चतुरशीति-लक्ष-गुणा:, त्रयोदशविधं चारित्रं, द्वादश-विधं तपश्चेति। सकलं सम्पूर्णं अर्हत्सिद्धाचार्योपाध्याय-सर्वसाधु-साक्षिसम्यक्त्वपूर्वकं दृढव्रतं सुव्रतं, समारूढं ते मे भवतु॥ ३॥

 

अथ सर्वातिचार-विशुद्ध्यर्थं दैवसिक (रात्रिक) प्रतिक्रमण-क्रियायां कृतदोष-निराकरणार्थं पूर्वाचार्यानु-क्रमेण सकलकर्म-क्षयार्थं, भावपूजा-वन्दना-स्तव-समेतं आलोचना-श्रीसिद्धभक्ति-कायोत्सर्गं करोम्यहम्।

(इति प्रतिज्ञाप्य)

 

सामायिक दण्डक

णमो अरहंताणं णमो सिद्धाणं णमो आइरियाणं।

णमो उवज्झायाणं णमो लोए सव्वसाहूणं॥

 

चत्तारि मंगलं - अरहंता मंगलं, सिद्धा मंगलं, साहु मंगलं, केवलिपण्णत्तो धम्मो मंगलं। चत्तारि लोगुत्तमा - अरहंता लोगुत्तमा, सिद्धा लोगुत्तमा साहु लोगुत्तमा, केवलिपण्णत्तो धम्मो लोगुत्तमो। चत्तारि सरणं पव्वज्जामि - अरहंते सरणं पव्वज्जामि, सिद्धे सरणं पव्वज्जामि, साहु सरणं पव्वज्जामि, केवलिपण्णत्तं धम्मं सरणं पव्वज्जामि।

 

अड्ढाइज्ज-दीव-दो समुद्देसु पण्णारस-कम्म-भूमिसु, जावअरहंताणं, भयवंताणं आदियराणं, तित्थयराणं, जिणाणं, जिणोत्तमाणं, केवलियाणं, सिद्धाणं, बुद्धाणं, परिणिव्वुदाणं, अंतयडाणं पार-गयाणं, धम्माइरियाणं, धम्मदेसयाणं, धम्मणायगाणं, धम्म-वर-चाउरंग-चक्क-वट्टीणं, देवाहि-देवाणं, णाणाणं दंसणाणं, चरित्ताणं सदा करेमि किरियम्मं। करेमि भंते! सामाइयं सव्वसावज्ज-जोगं पच्चक्खामि जावज्जीवं तिविहेण मणसा वचसा काएण, ण करेमि ण कारेमि, ण अण्णं करंतं पि समणुमणामि तस्स भंते ! अइचारं पडिक्कमामि, णिंदामि, गरहामि अप्पाणं, जाव अरहंताणं भयवंताणं, पज्जुवासं करेमि तावकालं पावकम्मं दुच्चरियं वोस्सरामि। (नौ बार णमोकार मंत्र का जाप करें।)

 

थोस्सामि हं जिणवरे, तित्थयरे केवली अणंतजिणे।

णरपवरलोयमहिए, विहुय-रयमले महप्पण्णे॥ १॥

 

लोयस्सुज्जोय-यरे, धम्मं तित्थंकरे जिणे वंदे।

अरहंते कित्तिस्से, चउवीसं चेव केवलिणो॥ २॥

 

उसह-मजियं च वंदे, संभव-मभिणंदणं च सुमइं च।

पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे॥ ३॥

 

सुविहिं च पुप्फयंतं, सीयल सेयं च वासुपुज्जं च।

विमल-मणंतं भयवं, धम्मं संतिं च वंदामि॥ ४॥

 

कुंथुं च जिणवरिंदं, अरं च मल्लिं च सुव्वयं च णमिं।

वंदामि रिट्ठ-णेमिं, तह पासं वड्ढमाणं च॥ ५॥

 

एवं मए अभित्थुआ, विहुयरयमलापहीण-जरमरणा।

चउवीसं पि जिणवरा, तित्थयरा मे पसीयंतु॥ ६॥

 

कित्तिय वंदिय महिया, एदे लोगोत्तमा जिणा सिद्धा।

आरोग्ग-णाण-लाहं, दिंतु समाहिं च मे बोहिं॥ ७॥

 

चंदेहिं णिम्मल-यरा, आइच्चेहिं अहिय-पयासंता।

सायर-मिव गंभीरा, सिद्धा सिद्धिं मम दिसंतु॥ ८॥

 

श्रीमते वर्धमानाय, नमो नमित-विद्विषे।

यज्ज्ञानाऽन्तर्गतं भूत्वा, त्रैलोक्यं गोष्पदाऽयते॥ १॥

 

तव-सिद्धे णय-सिद्धे, संजम-सिद्धे चरित्त-सिद्धे य।

णाणम्मि दंसणम्मि य, सिद्धे सिरसा णमंसामि॥ २॥

 

इच्छामि भंते! सिद्धभत्तिकाउस्सग्गो कओ तस्सालोचेउं, सम्मणाण-सम्मदंसण-सम्म-चरित्त-जुत्ताणं, अट्ठ-विहकम्म-विप्प-मुक्काणं, अट्ठगुण-संपण्णाणं, उड्ढ-लोए-मत्थयम्मि पइट्ठियाणं, तव-सिद्धाणं, णयसिद्धाणं,संजमसिद्धाणं, चरित्तसिद्धाणं, अदीदाणागद-वट्टमाण-कालत्तय-सिद्धाणं, सव्व-सिद्धाणं णिच्चकालं अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाहो, सुगइगमणं, समाहि-मरणं, जिण-गुण-संपत्ति होउ मज्झं।

 

आलोचना

इच्छामि भंते! चरित्तायारो तेरसविहो, परिविहाविदो, पंचमहव्वदाणि, पंचसमिदीओ, तिगुत्तीओ चेदि। तत्थ पढमे महव्वदे पाणादिवादादो वेरमणं से पुढवि-काइया जीवा असंखेज्जासंखेज्जा, आउकाइया जीवा असंखेज्जासंखेज्जा, तेउकाइया जीवा असंखेज्जासंखेज्जा, वाउकाइया जीवा असंखेज्जासंखेज्जा, वणप्फदिकाइया जीवा अणंताणंता हरिया, बीआ, अंकुरा, छिण्णा, भिण्णा, एदेसिं उद्दावणं, परिदावणं, विराहणं उवघादो कदो वा, कारिदो वा, कीरंतो वा, समणुमण्णिदो तस्स मिच्छा मे दुक्कडं ॥ १॥

 

बेइंदिया जीवा असंखेज्जासंखेज्जा कुक्खि-किमि-संख-खुल्लय-वराडय-अक्ख-रिट्ठय-गंडवाल-संबुक्क-सिप्पि-पुलविकाइया एदेसिं उद्दावणं, परिदावणं, विराहणं, उवघादो कदो वा, कारिदो वा, कीरंतो वा, समणुमण्णिदो तस्स मिच्छा मे दुक्कडं॥ २॥

 

तेइंदिया जीवा असंखेज्जासंखेज्जा कुंथुद्देहिय-विंच्छिय-गोभिंद-गोजुव-मक्कुण-पिपीलिया-इया, एदेसिं उद्दावणं, परिदावणं, विराहणं, उवघादो, कदो वा, कारिदो वा, कीरंतो वा, समणुमण्णिदो तस्स मिच्छा मे दुक्कडं॥ ३॥

 

चउरिंदिया जीवा असंखेज्जासंखेज्जा दंसमसय-मक्खि-पयंग-कीड-भमर-महुयर-गोमच्छियाइया, तेसिं उद्दावणं, परिदावणं, विराहणं, उवघादो कदो वा, कारिदो वा, कीरंतो वा, समणुमण्णिदो तस्स मिच्छा मे दुक्कडं॥ ४ ॥

 

पंचिंदिया जीवा असंखेज्जासंखेज्जा अंडाइया, पोदाइया, जराइया, रसाइया, संसेदिमा, सम्मुच्छिमा, उब्भेदिमा, उववादिमा, अवि-चउरासीदि-जोणि-पमुहसदसहस्सेसु एदेसिं उद्दावणं, परिदावणं, विराहणं, उवघादो कदो वा कारिदो वा कीरंतो वा, समणुमण्णिदो तस्स मिच्छा मे दुक्कडं॥ ५॥

 

प्रतिक्रमणपीठिकादण्डक

इच्छामि भंते ! देवसियम्मि (राइयम्मि) आलोचेउं, पंचमहव्वदाणि, तत्थ पढमं महव्वदं पाणादिवादादो वेरमणं, विदियं महव्वदं मुसावादादो वेरमणं, तिदियं महव्वदं अदत्तादाणादो वेरमणं, चउत्थं महव्वदं मेहुणादो वेरमणं, पंचमं महव्वदं परिग्गहादो वेरमणं, छट्ठं अणुव्वदं राइभोयणादो वेरमणं, इरियासमिदीए भासासमिदीए एसणासमिदीए आदाण-णिक्खेवणसमिदीए, उच्चारपस्सवणखेल-सिंहाण-वियडि-पइट्ठावणियासमदीए मणगुत्तीए वचिगुत्तीए कायगुत्तीए, णाणेसु, दंसणेसु, चरित्तेसु, बावीसाए परीसहेसु, पणवीसाए भावणासु, पण-वीसाए किरियासु, अट्ठारस-सील-सहस्सेसु, चउरासीदि-गुणसय-सहस्सेसु,वारसण्हं संजमाणं, वारसण्हं तवाणं, वारसण्हं अंगाणं, चोदसण्हं पुव्वाणं, दसण्हं-मुंडाणं, दसण्हं-समण-धम्माणं, दसण्हं-धम्मज्झाणाणं, णवण्हं बंभचेरगुत्तीणं, णवण्हं णोकसायाणं, सोलसण्हं कसायाणं, अट्ठण्हं कम्माणं, अट्ठण्हं पवयणमाउयाणं , अट्ठण्हं सुद्धीणं, सत्तण्हं भयाणं, सत्तविहसंसाराणं, छण्हं जीव-णिकायाणं, छण्हं आवासयाणं, पंचण्हं इंदियाणं, पंचण्हं महव्वदाणं, पंचण्हं समिदीणं, पंचण्हं चरित्ताणं, चउण्हं सण्णाणं, चउण्हं पच्चयाणं, चउण्हं उवसग्गाणं, मूलगुणाणं, उत्तरगुणाणं, दिट्ठियाए, पुट्ठियाए, पदोसियाए, परदा-वणियाए, से कोहेण वा, माणेण वा, माएण वा, लोहेण वा, रागेण वा, दोसेण वा, मोहेण वा, हस्सेण वा, भएण वा, पदोसेण वा, पमादेण वा, पिम्मेण वा, पिवासेण वा, लज्जेण वा, गारवेण वा, एदेसिं अच्चासणदाए, तिण्हं दंडाणं, तिण्हं लेस्साणं, तिण्हं गारवाणं, दोण्हं अट्ठरुद्द-संकिलेस-परिणामाणं,मिच्छाणाण-मिच्छादंसण-मिच्छाचरित्ताणं, मिच्छत्त-पाउग्गं, असंजम-पाउग्गं, कसाय-पाउग्गं, जोगपाउग्गं, अप्पाउग्ग-सेवणदाए, पाउग्ग-गरहणदाए इत्थ मे जो कोई देवसिओ (राइयो) अदिक्कमो, वदिक्कमो,अइचारो, अणाचारो, आभोगो, अणाभोगो, तस्स भंते ! पडिक्कमामि, मए पडिक्कंतं तस्स मे सम्मत्त-मरणं, पंडियमरणं, वीरियमरणं, दुक्खक्खओ,कम्मक्खओ, बोहिलाहो, सुगइगमणं, समाहिमरणं, जिणगुण संपत्ति होदु मज्झं। वद-समिदिंदिय-रोधो-लोचावासय-मचेलमण्हाणं। खिदिसयणमदंत-वणं, ठिदिभोयणमेयभत्तं च॥१॥

 

एदे खलु मूलगुणा, समणाणं जिणवरेहिं पण्णत्ता। एत्थपमाद-कदादो, अइचारादो णियत्तोऽहं॥ २॥

छेदोवट्ठाणं होउ मज्झं । (इति प्रतिक्रमणपीठिका दण्डक 

 

अथ सर्वातिचारविशुद्ध्यर्थं दैवसिक (रात्रिक) प्रतिक्रमण-क्रियायां कृतदोषनिराकरणार्थं पूर्वाचार्यानु-क्रमेण सकलकर्म-क्षयार्थं भावपूजावन्दनास्तवसमेतं श्रीप्रतिक्रमणभक्ति-कायोत्सर्गं करोम्यहम्।

णमो अरहंताणं (इत्यादिदण्डकं पठित्वा कायोत्सर्गं कुर्यात्। अनन्तरं) थोस्सामीत्यादि पठेत् निषिद्धिकादंडका:।

॥ नौ बार णमोकार मंत्र का जाप करें॥

 

णमो अरिहंताणं णमो सिद्धाणं णमो आइरियाणं।

णमो उवज्झायाणं णमो लोए सव्वसाहूणं ॥ ३॥

॥ तीन बार मंत्र को पढें॥

 

णमो जिणाणं णमो जिणाणं णमो जिणाणं, णमो णिसीहीए णमो णिसीहीए णमो णिसीहीए, णमोत्थु दे णमोत्थु दे णमोत्थु दे, अरहंत! सिद्ध! बुद्ध! णीरय! णिम्मल! सममण! सुभमण! सुसमत्थ! समजोग! समभाव! सल्लघट्टाणं! सल्लघत्ताणं! णिब्भय! णीराय! णिद्दोस! णिम्मोह! णिम्मम! णिस्संग! णिस्सल्ल! माण-माया-मोसमूरण! तवप्पहावण! गुणरयणसील-सायर! अणंत! अप्पमेय! महदिमहावीर-वड्ढमाणबुद्धिरिसिणो चेदि णमोत्थु दे णमोत्थु दे णमोत्थु दे।

 

मम मंगलं अरहंता य, सिद्धा य, बुद्धा य, जिणा य, केवलिणो य ओहिणाणिणो य मणपज्जवणाणिणो य चउदसपुव्वगामिणो सुदसमिदि-समिद्धा य तवो य बारसविहो तवस्सी य गुणा य गुणवंतो य महरिसी तित्थं तित्थं-करा य पवयणं पवयणी य, णाणं णाणी य, दंसणं दंसणी य, संजमो संजदा य, विणओ विणदा य, बंभचेरवासो बंभचारी य गुत्तीओ चेव गुत्तिमंतो य मुत्तीओ चेव मुत्तिमंतो य, समिदीओ चेव समिदिमंतो य,सुसमय-परसमयविदू, खंति-खंतिवंतो य खवगाय, खीणमोहा य खीणवंतो य बोहियबुद्धा य बुद्धिमंतो य चेइयरुक्खा य चेइयाणि।

 

उड्ढमहतिरियलोए सिद्धायदणाणि णमंसामि, सिद्धणिसीहियाओ अट्ठावयपव्वए सम्मेदे उज्जंते चंपाए पावाए मज्झिमाए हत्थिवालियसहाए जाओ अण्णाओ काओवि णिसीहियाओ जीवलोयम्मि इसिपब्भारतलगयाणं सिद्धाणं बुद्धाणं कम्मचक्कमुक्काणं णीरयाणं णिम्मलाणं गुरु आइरिय उवज्झायाणं पव्वतित्थेर-कुलयराणं चाउवण्णो य समणसंघो य दससु भरहेरावएसु पंचसु महाविदेहेसु, जे लोए संति साहवो संजदा तवसी एदे मम मंगलं पवित्तं, एदेहं मंगलं करेमि भावदो विसुद्धो सिरसा अहिवंदिऊण सिद्धे काऊण अंजलिं मत्थयम्मि तिविहं तिरयणसुद्धो।

(इति निषिद्धिकादण्डक:)

 

पडिक्कमामि भंते! देवसियस्स (राइयस्स) अइचारस्स, अणाचारस्स, मणदुच्चरियस्स, वचदुच्चरियस्स, कायदुच्चरियस्स, णाणाइचारस्स, दंसणाइचारस्स, तवाइचारस्स, वीरियाइचारस्स, चरित्ताइचारस्स, पंचण्हं महव्वयाणं, पंचण्हं समिदीणं, तिण्हं गुत्तीणं, छण्हं आवासयाणं, छण्हं जीवणिकायाणं, विराहणाए, पील कदो वा, कारिदो वा, कीरंतो वा समणुमण्णिदो तस्स मिच्छा मे दुक्कडं॥ २॥

 

पडिक्कमामि भंते! अइगमणे, णिग्गमणे, ठाणे, गमणे, चंकमणे, उव्वत्तणे, आउंचणे, आउट्ठणे पसारणे, आमासे, परिमासे, कुइदे, कक्कराइदे, चलिदे, णिसण्णे, सयणे, उव्वट्टणे, परियट्टणे, एइंदियाणं,वेइंदियाणं, तेइंदियाणं, चउरिंदियाणं, पंचिंदियाणं जीवाणं, संघट्टणाए, संघादणाए, उद्दावणाए, परिदावणाए, विराहणाए, एत्थ मे जो कोई देवसिओ (राइओ) अदिक्कमो, वदिक्कमो, अइचारो, अणाचारो तस्स मिच्छा मे दुक्कडं॥ २॥

 

पडिक्कमामि भंते! इरियावहियाए, विराहणाए, उड्ढमुहं चरंतेण वा, अहोमुहं चरंतेण वा, तिरियमुहं चरंतेण वा, दिसि-मुहं चरंतेण वा, विदिसिमुहं चरंतेण वा, पाणचंकमणदाए, वीयचंकमणदाए, हरियचंकमणदाए,उत्तिंगपणयदय-मट्टियमक्कडय-तंतुसत्ताण चंकमणदाए पुढविकाइय-संघट्टणाए, आउकाइयसंघट्टणाए, तेउकाइय-संघट्टणाए, वाउकाइय-संघट्टणाए, वणप्फदिकाइय-संघट्टणाए, तसकाइय-संघट्टणाए, उद्दावणाए,परिदावणाए, विराहणाए, एत्थ मे जो कोई इरियावहियाए अइचारो अणाचारो तस्स मिच्छा मे दुक्कडं॥ ३॥

 

पडिक्कमामि भंते! उच्चार-पस्सवण-खेल-सिंहाण-वियडिपइट्ठावणियाए पइट्ठावंतेण जो केई पाणा वा, भूदा वा, जीवा वा, सत्ता वा, संघट्ठिदा वा, संघादिदा वा, उद्दाविदा वा, परिदाविदा वा, एत्थ मे जो कोई देवसिओ (राइओ) अइचारो अणाचारो, तस्स मिच्छा मे दुक्कडं॥ ४॥

 

पडिक्कमामि भंते! अणेसणाए, पाणभोयणाए, पणयभोयणाए,वीयभोयणाए, हरियभोयणाए, आहा-कम्मेण वा, पच्छाकम्मेण वा, पुराकम्मेण वा, उद्दिट्ठयडेण वा, णिद्दिट्ठयडेण वा, दयसंसिट्ठयडेण वा, रस-संसिट्ठयडेण वा, परिसादणियाए, पइट्ठावणियाए, उद्देसियाए, णिद्देसियाए, कीदयडे, मिस्से, जादे, ठविदे, रइदे, अणसिट्ठे, बलिपाहुडदे, पाहुडदे, घट्टिदे, मुच्छिदे, अइमत्तभोयणाए एत्थ मे जो कोई गोयरिस्स अइचारो अणाचारो तस्स मिच्छा मे दुक्कडं॥ ५॥

 

पडिक्कमामि भंते! सुमिणिंदियाए विराहणाए, इत्थिविप्परियासियाए, दिट्ठिविप्परियासियाए, मणविप्प-रियासियाए, वचिविप्परियासियाए, कायविप्परियासियाए, भोयणविप्परियासियाए, उच्चावयाए, सुमिण-दंसण-विप्परियासियाए, पुव्वरए, पुव्वखेलिए, णाणाचिंतासु, विसोतियासु, एत्थ जो कोई देवसिओ (राइओ) अइचारो अणाचारो तस्स मिच्छा मे दुक्कडं॥ ६॥

 

पडिक्कमामि भंते ! इत्थिकहाए, अत्थकहाए, भत्त-कहाए, रायकहाए, चोरकहाए, वेरकहाए, परपासंड कहाए, देसकहाए, भासकहाए, अकहाए, विकहाए, णिठुल्ल-कहाए, परपेसुण्णकहाए, कंदप्पियाए,कुक्कुच्चियाए, डंबरियाए, मोक्खरियाए, अप्पपसंसणदाए, परपरिवादण-दाए, परदुगुंछणदाए, परपीडाकराए, सावज्जाणुमोय-णियाए, एत्थ मे जो कोइ देवसिओ (राइओ) अइचारो अणाचारो, तस्स मिच्छा मे दुक्कडं॥ ७॥

 

पडिक्कमामि भंते ! अट्टज्झाणे, रुद्दज्झाणे, इहलोय-सण्णाए, परलोय-सण्णाए, आहारसण्णाए, भयसण्णाए, मेहुणसण्णाए, परिग्गहसण्णाए, कोहसल्लाए, माण-सल्लाए, मायासल्लाए, लोहसल्लाए,पेम्मसल्लाए, पिवाससल्लाए, णियाणसल्लाए, मिच्छादंसणसल्लाए, कोहकसाए, माणकसाए, मायाकसाए, लोहकसाए, किण्हलेस्सपरिणामे, णीललेस्सपरिणामे, काउलेस्स-परिणामे, आरंभपरिणामे,परिग्गहपरिणामे, पडिसयाहि-लासपरिणामे, मिच्छादंसणपरिणामे, अण्णाणपरिणामे, असंजम-परिणामे, पावजोग-परिणामे, कायसुहाहिलास-परिणामे, सद्देसु, रूवेसु, गंधेसु, रसेसु, फासेसु, काइयाहि-करणियाए, पादोसियाए, परदावणियाए, पाणाइवाइयासु, एत्थ मे जो कोई देवसिओ (राइओ) अइचारो अणाचारो, तस्स मिच्छा मे दुक्कडं॥ ८॥

 

पडिक्कमामि भंते! एक्के भावे अणाचारे, दोसु रायदोसेसु, तीसु दंडेसु, तीसु गुत्तीसु, तीसु गारवेसु, चउसु कसाएसु, चउसु सण्णासु, पंचसु महव्वएसु, पंचसु समिदीसु, छसु जीवणिकाएसु, छसु आवासएसु,सत्तसु भएसु, अट्ठसु मएसु, णवसु बंभचेरगुत्तीसु, दसविहेसु समणधम्मेसु, एयारसविहेसु उवासयपडिमासु, बारहविहेसु भिक्खु-पडिमासु, तेरसविहेसु किरियाट्ठाणेसु, चउदसविहेसु, भूदगामेसु, पण्णरसविहेसु,पमायठाणेसु, सोलहविहेसु, पवयणेसु, सत्तरसविहेसु असंजमेसु, अट्ठारसविहेसु, असंपराएसु, उणवीसाए णाहज्झाणेसु, वीसाए असमाहि-ट्ठाणेसु, एक्कवीसाए सबलेसु, बावीसाए परीसहेसु, तेवीसाए,सुद्देयडज्झाणेसु, चउवीसाए अरहंतेसु, पणवीसाए भावणासु, पणवीसाए किरियाट्ठाणेसु, छव्वीसाए पुढवीसु, सत्तावीसाए अणगारगुणेसु, अट्ठावीसाए आयार-कप्पेसु, एउणतीसाए पावसुत्तपसंगेसु, तीसाए मोहणीयठाणेसु, एक्कत्तीसाए कम्मविवाएसु, बत्तीसाए जिणोवदेसेसु, तेत्तीसाए अच्चासाणदाए, संखेवेण जीवाण अच्चासण-दाए, अजीवाणं अच्चासाणदाए, णाणस्स अच्चासणदाए, दंसणस्स अच्चासादणाए,चरित्तस्स अच्चासाणदाए, तवस्स अच्चासणदाए, वीरियस्स अच्चासाणदाए, तं सव्वं पुव्वं दुच्चरियं गरहामि, आगामेसीएसु पच्चुप्पण्णं इक्कं तं पडिक्कमामि, अणागयं पच्चक्खामि, अगरहियं गरहामि, अणिंदियं णिंदामि, अणालोचियं आलोचेमि, आराहणं अब्भुट्ठेमि, विराहणं पडिक्कमामि, एत्थ मे जो कोई देवसिओ (राइओ) अइचारो अणाचारो तस्स मिच्छा मे दुक्कडं॥ ९॥

 

इच्छामि भंते ! इमं णिग्गंथं पवयणं अणुत्तरं केवलियं पडिपुण्णं णेगाइयं सामाइयं संसुद्धं सल्लघट्टाणं सल्लघत्ताणं सिद्धिमग्गं सेढिमग्गं खंतिमग्गं मुत्तिमग्गं पमुत्तिमग्गं मोक्खमग्गं पमोक्खमग्गं णिज्जाणमग्गं णिव्वाणमग्गं सव्वदुक्खपरिहाणिमग्गं सुचरियपरिणिव्वाणमग्गं अवितहं अविसंति पवयण उत्तमं तं सद्दहामि तं पत्तियामि तं रोचेमि तं फासेमि इदोत्तरं अण्णं णत्थि भूदं ण भवं ण भविस्सदि। णाणेण वा दंसणेण वा चरित्तेण वा सुत्तेण वा इदो जीवा सिज्झंति बुज्झंति मुच्चंति परिणिव्वाणयंति सव्वदुक्खाणमंतं करेंति पडिवियाणंति। समणोमि संजदोमि उवरदोमि उवसंतोमि उवहिणियडिमाण-माया-मोस-मूरण-मिच्छा-णाण-मिच्छादंसण-मिच्छाचरित्तं च पडिविरदोमि। सम्म-णाण-सम्मदंसण-सम्मचरित्तं च रोचेमि जं जिणवरेहिं पण्णत्तं। इत्थ मे जो कोइ देवसिओ (राइओ) अइचारो अणाचारो तस्स मिच्छा मे दुक्कडं॥ १०॥

 

पडिक्कमामि भंते! सव्वस्स, सव्वकालियाए, इरिया-समिदीए, भासा-समिदीए, एसणासमिदीए, आदाण-णिक्खेवण-समिदीए, उच्चार-पस्सवण-खेल-सिंहाणय-वियडि-पइट्ठावणिसमिदीए मणगुत्तीए, वचिगुत्तीए,काय-गुत्तीए, पाणादिवादादो वेरमणाए, मुसावादादो वेरमणाए, अदिण्णादाणादो वेरमणाए, मेहुणादो वेरमणाए, परिग्गहादो वेरमणाए, राइभोयणादो वेरमणाए, सव्व-विराहणाए, सव्वधम्मअइक्कमणदाए,सव्वमिच्छा-चरियाए, एत्थ मे जो कोई देवसिओ (राइओ) अइचारो अणाचारो तस्स मिच्छा मे दुक्कडं॥११॥

 

इच्छामि भंते ! वीरभक्तिकाउस्सग्गो जो मे देवसिओ (राइओ) अइचारो अणाचारो आभोगो अणाभोगो काइओ वाइओ माणसिओ दुच्चिंतिओ, दुब्भासिओ दुप्परिणामिओ, दुस्समणीओ णाणे दंसणे चरित्ते सुत्ते सामाइए पंचण्हं महव्वयाणं, पंचण्हं समिदीणं, तिण्हं गुत्तीणं, छण्हं जीव-णिकायाणं, छण्हं आवासयाणं, विराहणाए, अट्ठविहस्स कम्मस्स णिग्घादणाए, अण्णहा उस्सासिएण वा, णिस्सा-सिएण वा, उम्मिसिएण वा, णिम्मिस्सिएण वा, खासिएण वा छिंकिएण वा जंभाइएण वा सुहुमेहिं अंगचलाचलेहिं, दिट्ठिचलाचलेहिं, एदेहिं सव्वेहिं असमाहिं पत्तेहिं आयारेहिं, जाव अरहंताणं, भयवंताणं, पज्जुवासं करेमि, ताव कायं पावकम्मं दुच्चरियं वोस्सरामि।

 

वदसमिदिंदियरोधो, लोचा-वासयमचेलमण्हाणं।

खिदिसयणमदंत-वणं, ठिदिभोयणमेयभत्तं च॥१॥

 

एदे खलु मूलगुणा समणाणं जिणवरेहिं पण्णत्ता।

एत्थपमाद-कदादो अइचारादो णियत्तोऽहं॥ २॥

छेदोवट्ठवणं होदु मज्झं।

 

णमो अरहंताणं (इत्यादिदण्डकं पठित्वा कायोत्सर्गं कुर्यात्। अनन्तरं) थोस्सामीत्यादि पठेत्।

अथ सर्वातिचारविशुद्ध्यर्थं दैवसिक प्रतिक्रमण-क्रियायां कृतदोषनिराकरणार्थं पूर्वाचार्यानुक्रमेण सकल -कर्मक्षयार्थं भावपूजावन्दनास्तवसमेतं निष्ठितकरणवीर-भक्ति कायोत्सर्गं करोम्यहम्।

(इति प्रतिज्ञाप्य)

(दिन सम्बन्धी प्रतिक्रमण हो तो छत्तीस बार णमोकार मंत्र का तथा रात्रि सम्बन्धी हो तो अठारह बार जाप करें।)

 

य: सर्वाणि चराचराणि विधिवद्, द्रव्याणि तेषां गुणान्,

पर्यायानपि भूत-भावि-भवत:, सर्वान् सदा सर्वदा।

जानीते युगपत् प्रतिक्षण-मत:, सर्वज्ञ इत्युच्यते,

सर्वज्ञाय जिनेश्वराय महते, वीराय तस्मै नम:॥ १॥

 

वीर: सर्व-सुराऽसुरेन्द्र-महितो, वीरं बुधा: संश्रिता,

वीरेणाभिहत: स्व-कर्म-निचयो, वीराय भक्त्या नम:।

वीरात् तीर्थ-मिदं-प्रवृत्त मतुलं, वीरस्य घोरं तपो,

वीरे श्रीद्युतिकान्तिकीर्तिधृतयो, हे वीर! भद्रं त्वयि ॥ २॥

 

ये वीरपादौ प्रणमन्ति नित्यं, ध्यानस्थिता: संयम-योग-युक्ता:।

ते वीतशोका हि भवन्ति लोके, संसारदुर्गं विषमं तरन्ति॥ ३॥

 

व्रत-समुदय-मूल: संयम-स्कन्ध-बन्धो,

यम नियमपयोभिर्वर्धित: शील-शाख:।

समिति-कलिक-भारो गुप्ति-गुप्त-प्रवालो,

गुण-कुसुमसुगन्धि: सत्-तपश्चित्र-पत्र:॥ ४॥

 

शिव-सुख-फलदायी यो दया-छाययौघ:,

शुभजन-पथिकानां खेदनोदे समर्थ:।

दुरित-रविज- तापं प्रापयन्नन्त-भावं,

स भव-विभव-हान्यै नोऽस्तु चारित्र-वृक्ष:॥ ५॥

 

चारित्रं सर्व-जिनैश्, चरितं प्रोक्तं च सर्व-शिष्येभ्य:।

प्रणमामि पञ्च-भेदं, पञ्चम-चारित्र-लाभाय ॥ ६॥

 

धर्म: सर्व-सुखाकरो हितकरो, धर्मं बुधाश्चिन्वते,

धर्मेणैव समाप्यते शिव-सुखं, धर्माय तस्मै नम:।

धर्मान्नास्त्यपर: सुहृद्भव-भृतां, धर्मस्य मूलं दया,

धर्मे चित्तमहं दधे प्रतिदिनं, हे धर्म, मां पालय॥ ७॥

 

धम्मो मंगल-मुक्किट्ठं अहिंसा संजमो तवो।

देवा वि तस्स पणमंति जस्स धम्मे सया मणो॥ ८॥

 

(अंचलिका)

इच्छामि भंते! पडिक्कमणाइचारमालोचेउं सम्म-णाण-सम्मदंसण-सम्मचरित्त-तव-वीरियाचारेसु जम-णियम-संजम-सील-मूलुत्तर-गुणेसु, सव्व-मइचारं, सावज्ज-जोगं पडिविरदोमि, असंखेज्ज-लोय-अज्झवसाण-ठाणाणि, अप्पसत्थजोग-सण्णा-इंदिय-कसाय-गारव-किरियासु मणवयणकायकरणदुप्पणि-हाणाणि, परिचिंतियाणि, किण्हणील-काउ-लेस्साओ, विकहा-पालिकुंचिएण, उम्मग्गहस्सरदि-अरदि-सोय-भय-दुगुंछ-वेयण-विज्झंभजंभभाइआणि अट्टरुद्द-संकिलेस-परिणामाणि परिणामदाणि, अणिहुदकर-चरण-मण-वयण-काय-करणेण, अक्खित्त-बहुल-परायणेण, अपडिपुण्णेण वा, सरक्खरावय-परिसंघाय-पडिवत्तिएण,अच्छाकारिदं मिच्छामेलिदं, आमेलिदं, वा मेलिदं वा अण्णहादिण्णं अण्णहापडिच्छिदं, आवासएसु परिहीणदाए कदो वा, कारिदो वा, कीरंतो वा समणु मण्णिदो तस्स मिच्छा मे दुक्कडं।

 

वदसमिदिंदियरोधो, लोचा-वासयमचेलमण्हाणं।

खिदिसयणमदंत-वणं, ठिदिभोयणमेयभत्तं च॥१॥

 

एदे खलु मूलगुणा समणाणं जिणवरेहिं पण्णत्ता।

एत्थपमाद-कदादो अइचारादो णियत्तोऽहं॥ २॥

छेदोवट्ठवणं होदु मज्झं।

 

णमो अरहंताणं (इत्यादिदण्डकं पठित्वा कायोत्सर्गं कुर्यात्। अनन्तरं) थोस्सामीत्यादि पठेत्।

अथ सर्वातिचारविशुद्ध्यर्थं दैवसिक (रात्रिक) प्रतिक्रमणक्रियायां कृतदोषनिराकरणार्थं पूर्वाचार्यानुक्रमेण सकलकर्मक्षयार्थं भावपूजावन्दनास्तवसमेतं श्रीचतुर्विंशति-तीर्थंकर-भक्ति कायोत्सर्गं करोम्यहम्।

(नौ बार णमोकार मंत्र का जाप करें।)

 

चउवीसं तित्थयरे उसहाइ-वीर-पच्छिमे वंदे।

सव्वेसिं गुण-गण-हरे सिद्धे सिरसा णमंसामि॥ १॥

 

ये लोकेऽष्ट- सहस्र-, लक्षणधरा, ज्ञेयार्णवान्तर्गता,

ये सम्यग्भवजाल-हेतुमथनाश्चन्द्रार्कतेजोऽधिका:॥ २॥

 

ये साध्विन्द्रसुराप्सरो-गण-शतै, र्गीत-प्रणुत्यार्चितास्,

तान्देवान्वृषभादिवीर-चरमान्भक्त्या नमस्याम्यहम्॥ ३॥

 

नाभेयं देवपूज्यं, जिनवरमजितं, सर्वलोक- प्रदीपं,

सर्वज्ञं सम्भवाख्यं, मुनि-गण- वृषभं, नन्दनं देव-देवं ।

कर्मारिघ्नं सुबुद्धिं, वरकमल-निभं, पद्मपुष्पाभिगन्धं,

क्षान्तं दान्तं सुपाश्र्वं, सकलशशिनिभं, चंद्रनामानमीडे॥ ४॥

 

विख्यातं पुष्पदन्तं, भवभय-मथनं शीतलं, लोक-नाथं,

श्रेयांसं शील-कोशं, प्रवर-नर-गुरुं, वासुपूज्यं सुपूज्यं।

मुक्तं दान्तेन्द्रियाश्वं, विमलमृषिपतिं सिंहसैन्यं, मुनीन्द्रं,

धर्मं सद्धर्मकेतुं, शमदमनिलयं, स्तौमि शान्तिं, शरण्यम् ॥5 ॥

 

कुन्थुं सिद्धालयस्थं, श्रमणपतिमरं, त्यक्तभोगेषु चक्रं,

मल्लिं विख्यातगोत्रं, खचरगणनुतं, सुव्रतं सौख्यराशिं।

देवेन्द्राच्र्यं नमीशं, हरिकुल-तिलकं, नेमिचन्द्रं भवान्तं,

पाश्र्वं नागेन्द्रवन्द्यं, शरणमहमितो, वर्धमानं च भक्त्या॥ ६॥

 

आलोचनादण्डकम्

इच्छामि भंते! चउवीसतित्थयरभत्तिकाउस्सग्गो कओ तस्सालोचेउं पंचमहाकल्लाण-संपण्णाणं अट्ठमहा-पाडिहेर-सहियाणं चउतीसातिसय-विसेस-संजुत्ताणं बत्तीस-देविंदमणिमउडमत्थयमहियाणं बलदेव-वासुदेव-चक्कहररिसिमुणिजइअणगारोवगूढाणं थुइसय सहस्स-णिलयाणं उसहाइ-वीरपच्छिम-मंगल-महापुरिसाणं णिच्चकालं अंचेमि पूजेमि वंदामि णमंसामि दुक्खक्खओ कम्मक्खओ बोहिलाहो सुगइगमणं समाहिमरणं जिणगुण संपत्ती होउ मज्झं।

 

वदसमिदिंदियरोधो, लोचा-वासयमचेलमण्हाणं।

खिदिसयणमदंत-वणं, ठिदिभोयणमेयभत्तं च॥१॥

 

एदे खलु मूलगुणा समणाणं जिणवरेहिं पण्णत्ता।

एत्थपमाद-कदादो अइचारादो णियत्तोऽहं॥ २॥

छेदोवट्ठवणं होदु मज्झं।

 

अथ सर्वातिचारविशुद्ध्यर्थं दैवसिक (रात्रिक) प्रतिक्रमणक्रियायां कृतदोषनिराकरणार्थं पूर्वाचार्यानुक्रमेण सकलकर्मक्षयार्थं,भावपूजावन्दनास्तवसमेतं श्री सिद्धभक्ति -प्रतिक्रमणभक्ति निष्ठितकरणवीरभक्ति-चतुर्विंशति तीर्थंकरभक्ती: कृत्वा तद्धीनाधिक दोषविशुद्ध्यर्थं आत्म-पवित्रीकरणार्थं समाधिभक्ति-कायोत्सर्गं करोम्यहम्।

 

णमो अरहंताणं (इत्यादिदण्डकं पठित्वा कायोत्सर्गं कुर्यात्। अनन्तरं) थोस्सामीत्यादि पठेत्।

(नौ बार णमोकार मंत्र का जाप करें।)

 

अथेष्ट-प्रार्थना

प्रथमं करणं चरणं द्रव्यं नम:।

 

शास्त्राभ्यासो जिन-पति-नुति:, सङ्गति: सर्वदार्यै:,

सद्वृत्तानां गुण- गण-कथा, दोष-वादे च मौनम्।

सर्वस्यापि प्रिय-हित-वचो, भावना चात्म-तत्त्वे,

सम्पद्यन्तां मम भव-भवे, यावदेतेऽपवर्ग:॥ १॥

 

तव पादौ मम हृदये, मम हृदयं तव पदद्वये लीनम्।

तिष्ठतु जिनेन्द्र! तावद् यावन् निर्वाण-सम्प्राप्ति:॥ २॥

 

अक्खर-पयत्थ-हीणं, मत्ताहीणं च जं मए भणियं।

तं खमउ णाणदेव! य, मज्झवि दुक्खक्खयं दिंतु॥ ३॥

 

इच्छामि भंते! समाहिभत्ति-काउस्सग्गो कओ तस्सालोचेउं, रयणत्तय-सरूव-परमप्पज्झाण-लक्खण-समाहिभत्तीए णिच्चकालं अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ बोहिलाहो सुगइगमणं, समाहिमरणं, जिणगुण-संपत्ति होउ मज्झं।

(इति मुनि (आर्यिका) दैवसिक (रात्रिक) प्रतिक्रमणं समाप्तम्)



×
×
  • Create New...