Jump to content
फॉलो करें Whatsapp चैनल : बैल आईकॉन भी दबाएँ ×
JainSamaj.World

जिन चतुर्विंशिका


admin

श्रीलीलायतनं महीकुलगृहं, कीर्तिप्रमोदास्पदम्

वाग्देवीरतिकेतनं जयरमा, क्रीडानिधानं महत्।

स स्यात्सर्वमहोत्सवैकभवनं, य: प्रार्थितार्थप्रदं

प्रात: पश्यति कल्पपादपदलच्छायं जिनाङ्घ्रिद्वयम्॥ १॥

 

वसन्ततिलका छन्द:

शान्तं वपु: श्रवणहारि वचश्चरित्रं

सर्वोपकारि तव देव तत: श्रुतज्ञा:।

संसारमारवमहास्थलरुन्द्रसान्द्र च्-

छायामहीरुह भवन्तमुपाश्रयन्ते॥ २॥

 

शार्दूलविक्रीडितछन्द:

स्वामिन्नद्य विनिर्गतोऽस्मि जननी, गर्भान्धकूपोदरा-

दद्योद्घाटितदृष्टिरस्मि फलवज्जन्मास्मि चाद्य स्फुटम्।

त्वामद्राक्षमहं यदक्षयपदा, नन्दाय लोकत्रयी-

नेत्रेन्दीवरकाननेन्दुममृतस्यन्दिप्रभाचन्द्रिकम्॥ ३॥

 

नि:शेषत्रिदशेन्द्रशेखरशिखा, रत्नप्रदीपावली-

सान्द्रीभूतमृगेन्द्रविष्टरतटी, माणिक्यदीपावलि:।

क्वेयं श्री: क्व च नि:स्पृहत्वमिदमि-त्यूहातिगस्त्वादृश:

सर्वज्ञानदृशश्चरित्रमहिमा, लोकेश! लोकोत्तर:॥ ४॥

 

राज्यं शासनकारिनाकपति, यत्त्यक्तं तृणावज्ञया

हेलानिर्दलितत्रिलोकमहिमा, यन्मोहमल्लो जित:।

लोकालोकमपि स्वबोधमुकुरस्यान्त:कृतं यत्त्वया

सैषाश्चर्यपरम्परा जिनवर! क्वान्यत्र सम्भाव्यते॥ ५॥

 

दानं ज्ञानधनाय दत्तमसकृत्,पात्राय सद्वृत्तये

चीर्णान्युग्रतपांसि तेन सुचिरं, पूजाश्च बह्व्य: कृता:।

शीलानां निचय: सहामलगुणै:, सर्व: समासादितो

दृष्टस्त्वं जिन! येन दृष्टिसुभग:, श्रद्धापरेण क्षणम्॥ ६॥

 

प्रज्ञापारमित: स एव भगवान्, पारं स एव श्रुत-,

स्कन्धाब्धेर्गुणरत्नभूषण इति, श्लाघ्य: स एव धु्रवम्।

नीयन्ते जिन ! येन कर्णहृदया-लङ्कारतां त्वद्गुणा:,

संसाराहिविषापहारमणयस्ा्, त्रैलोक्यचूडामणे:!॥ ७॥

 

मालिनी छन्द:

जयति दिविजवृन्दान्दोलितैरिन्दुरोचिर्-

निचयरुचिभिरुच्चैश्चामरैर्वीज्यमान:।

जिनपतिरनुरज्यन्मुक्तिसाम्राज्यलक्ष्मी -

युवतिनवकटाक्षक्षेपलीलां दधानै:॥ ८॥

 

स्रग्धरा छन्द:

देव: श्वेतातपत्र, त्रयचमरिरुहा, शोकभाश्चक्रभाषा-

पुष्पौघासारसिंहासनसुरपटहै-रष्टभि: प्रातिहार्यै:।

साश्चर्यैभ्र्राजमान:, सुरमनुजसभाम्-भोजिनी भानुमाली

पायान्न:पादपीठी,कृतसकलजगत्पालमौलिर्जिनेन्द्र:॥ ९॥

 

नृत्यत्स्वर्दन्तिदन्ताम्बु-रुहवननटन्-नाकनारीनिकाय:

सद्यस्त्रैलोक्ययात्रोत्सवकरनिनदा, तोद्यमाद्यन्निलिम्प:।

हस्ताम्भोजातलीलाविनिहितसुमनोद्दामरम्यामरस्त्री-

काम्य:कल्याणपूजा, विधिषु विजयते, देव! देवागमस्ते॥ १०॥

 

शार्दूलविक्रीडित छन्द:

चक्षुष्मानहमेव देव! भुवने, नेत्रामृतस्यन्दिनं

त्वद्वक्त्रेन्दुमतिप्रसादसुभगैस्, तेजोभिरुद्भासितम्।

येनालोकयता मयानतिचिराच्चक्षु: कृतार्थीकृत

द्रष्टव्यावधिवीक्षण-व्यतिकरव्याजृम्भमाणोत्सवम्॥ ११॥

 

वसन्ततिलका छन्द:

कन्तो: सकान्तमपि मल्लमवैति कश्चिन्-

मुग्धो मुकुन्दमरविन्दजमिन्दुमौलिम्।

मोघीकृतत्रिदशयोषिदपाङ्गपातस् -

तस्य त्वमेव विजयी जिनराज! मल्ल:॥ १२॥

 

मालिनी छन्द:

किसलयतिमनल्पं, त्वद्विलोकाभिलाषात्-

कुसुमितमतिसान्द्रं, त्वत्समीपप्रयाणात्।

मम फलितममन्दं, त्वन्मुखेन्दोरिदानीं

नयनपथमवाप्ताद्, देव! पुण्यद्रुमेण॥ १३॥

 

त्रिभुवनवनपुष्यत्, पुष्पकोदण्डदर्प-

प्रसरदवनवाम्भो, मुक्तिसूक्तिप्रसूति:।

स जयति जिनराज-, व्रातजीमूतसङ्घ:

शतमखशिखिनृत्या-,रम्भनिर्बन्धबन्धु:॥ १४॥

 

स्रग्धरा छन्द:

भूपालस्वर्गपाल-, प्रमुखनरसुरश्रेणिनेत्रालिमाला-

लीलाचैत्यस्य चैत्या-लयमखिलजगत्कौमुदीन्दोर्जिनस्य।

उत्तंसीभूतसेवाञ्जलिपुटनलिनीकुड्मलस्त्रि:परीत्य,

श्रीपादच्छाययापस्थितभवदवथु: संश्रितोस्मीव मुक्तिम्॥

 

वसन्ततिलका छन्द:

देव! त्वदङ्-िघ्रनखमण्डलदर्पणेऽस्मिन् -

नघ्र्ये निसर्गरुचिरे चिरदृष्टवक्त्र:।

श्रीकीर्तिकान्तधृति - सङ्गमकारणानि

भव्यो न कानि लभते शुभमङ्गलानि॥ १६॥

 

मालिनी छन्द:

जयति सुरनरेन्द्र-, श्रीसुधानिर्झरिण्या:

कुलधरणिधरोऽयं, जैनचैत्याभिराम:।

प्रविपुलफलधर्मा-, नोकहाग्रप्रवाल-

प्रसरशिखरशुम्भत्-, केतन: श्रीनिकेत:॥ १७॥

 

विनमदमरकान्ता, कुन्तलाक्रान्तकान्ति-

स्फुरितनखमयूखद्योतिताशान्तराल:।

दिविजमनुजराज-, व्रातपूज्यक्रमाब्जो

जयति विजितकर्मा-,रातिजालो जिनेन्द्र:॥ १८॥

 

वसन्ततिलका छन्द:

सुप्तोत्थितेन सुमुखेन सुमङ्गलाय,

दृष्टव्यमस्ति यदि मङ्गलमेव वस्तु।

अन्येन किं तदिह नाथ! तवैव वक्त्रं,

त्रैलोक्यमङ्गलनिकेतनमीक्षणीयम्॥ १९॥

 

शार्दूल विक्रीडित छन्द:

त्वं धर्मोदयतापसाश्रमशुकस्, त्वं काव्यबन्धक्रम-

क्रीडानन्दनकोकिलस्त्वमुचित:, श्रीमल्लिकाषट्पद:।

त्वं पुन्नागकथारविन्दसरसी, हंसस्त्वमुत्तंसकै:

कैर्भूपाल न धार्यसे गुणमणिस्रङ्मालिभिर्मौलिभि:॥ २०॥

 

मालिनी छन्द:

शिवसुखमजरश्री, सङ्गमं चाभिलष्य

स्वमभिनियमयन्ति, क्लेशपाशेन केचित्।

वयमिह तु वचस्ते, भूपतेर्भावयन्तस्-

तदुभयमपि शश्वल्लीलया निर्विशाम:॥ २१॥

 

शार्दूल विक्रीडित छन्द:

देवेन्द्रास्तव मज्जनानि विदधु, र्देवाङ्गना मङ्गला-

न्यापेठु: शरदिन्दुनिर्मलयशो, गन्धर्वदेवा जगु:।

शेषाश्चापि यथानियोगमखिला:, सेवां सुराश्चक्रिरे

तत्िकं देव! वयं विदध्म इति नश्िचत्तं तु दोलायते॥ २२॥

 

देव! त्वज्जननाभिषेकसमये, रोमाञ्चसत्कञ्चुकै-

र्देवेन्द्रैर्यदनर्ति नत्र्तनविधौ, लब्धप्रभावै: स्फुटम्।

किञ्चान्यत्सुरसुन्दरीकुचतट, प्रान्तावनद्धोत्तम-

प्रेङ्खद्वल्लकिनादझङ् -कृतमहो, तत्केन संवण्र्यते ॥ २३॥

 

देव! त्वत्प्रतिबिम्बमम्बुजदल, स्मेरेक्षणं पश्यतां

यत्रास्माकमहो महोत्सवरसो, दृष्टेरियान्वर्तते।

साक्षात्तत्र भवन्तमीक्षितवतां, कल्याणकाले तदा

देवानामनिमेषलोचनतया, वृत्त: स किं वण्र्यते॥२४॥

 

दृष्टं धाम रसायनस्य महतां दृष्टं निधीनां पदं

दृष्टं सिद्धरसस्य सद्मसदनं दृष्टं च चिन्तामणे:।

किं ट्टष्टेरथवानुषङ्गिकफलैरे-,भिर्मयाद्य ध्रुवं

दृष्टं मुक्ितविवाहमङ्गलगृहं, दृष्टे जिनश्रीगृहे ॥ २५॥

 

दृष्टस्त्वं जिनराजचन्द्र! विकसद्भूपेन्द्रनेत्रोत्पले

स्नातं त्वन्नुतिचन्द्रिकाम्भसि भवद्विद्वच्चकोरोत्सवे।

नीतश्चाद्य निदाघज: क्लमभर:, शान्तिं मया गम्यते

देव! त्वद्गतचेतसैव भवतो, भूयात्पुनर्दर्शनम् ॥ २६॥



×
×
  • Create New...