Jump to content
फॉलो करें Whatsapp चैनल : बैल आईकॉन भी दबाएँ ×
JainSamaj.World

चरित्र भक्ति संस्कृत


admin

येनेन्द्रान् भुवन-त्रयस्य विलसत्,-केयूर-हाराङ्गदान्,

भास्वन्-मौलि-मणिप्रभा-प्रविसरोत्-तुङ्गोत्तमाङ्गान्नतान्।

स्वेषां पाद-पयोरुहेषु मुनयश्, चक्रु: प्रकामं सदा,

वन्दे पञ्चतयं तमद्य निगदन्,-नाचार-मभ्यर्चितम्॥ १॥

 

अर्थ-व्यञ्जन-तद्द्वया-विकलता,- कालोपधा-प्रश्रया:,

स्वाचार्याद्यनपह्नवो बहु-मतिश्, चेत्यष्टधा व्याहृतम्।

श्रीमज्ज्ञाति-कुलेन्दुना भगवता, तीर्थस्य कत्र्राऽञ्जसा,

ज्ञानाचार-महं त्रिधा प्रणिपता,-म्युद्धूतये कर्मणाम्॥ २॥

 

शङ्का-दृष्टि-विमोह-काङ्क्षणविधि,व्यावृत्ति-सन्नद्धतां,

वात्सल्यं विचिकित्सना-दुपरतिं, धर्मोपबृंह-क्रियाम्।

शक्त्या शासन-दीपनं हित-पथाद्, भ्रष्टस्य संस्थापनं,

वन्दे दर्शन-गोचरं सुचरितं, मूध्र्ना नमन्नादरात्॥ ३॥

 

एकान्ते शयनोपवेशन-कृति:, संतापनं तानवं,

संख्या-वृत्ति-निबन्धना-मनशनं, विष्वाण-मद्र्धोदरम्।

त्यागं चेन्द्रिय-दन्तिनो मदयत:, स्वादो रसस्यानिशं,

षोढ़ा बाह्यमहं स्तुवे शिवगति,- प्राप्त्यभ्युपायं तप:॥ ४॥

 

स्वाध्याय: शुभकर्मणश्च्युतवत: संप्रत्यवस्थापनं,

ध्यानं व्यापृति-रामया-विनि गुरौ, वृद्धे च बाले यतौ।

कायोत्सर्जन सत्क्रिया, विनय-इत्येवं तप: षड्विधं,

वन्देऽभ्यन्तर-मन्तरङ्ग बलवद्, - विद्वेषि विध्वंसनम्॥ ५॥

 

सम्यग्ज्ञान विलोचनस्य दधत: श्रद्धान-मर्हन्मते,

वीर्यस्या-विनि-गूहनेन तपसि, स्वस्य प्रयत्नाद्यते:।

या वृत्तिस्तरणीव नौ-रविवरा, लध्वी भवोदन्वतो,

वीर्याचारमहं तमूर्जितगुणं, वन्दे सता-मर्चितम्॥ ६॥

 

तिस्र: सत्तम-गुप्तयस्तनुमनो, भाषानिमित्तोदया:,

पञ्चेर्यादि-समाश्रया: समितय:, पञ्चव्रतानीत्यपि।

चारित्रोपहितं त्रयोदशतयं पूर्वं न दृष्टं परै-

राचारं परमेष्ठिनो जिनपतेर्, वीरं नमामो वयम् ॥ ७॥

 

आचारं सह-पञ्चभेद-मुदितं, तीर्थं परं मङ्गलं,

निग्र्रन्थानपि सच्चरित्र-महतो, वन्दे समग्रान्यतीन्।

आत्माधीन सुखोदया मनुपमां लक्ष्मी-मविध्वंसिनीं,

इच्छन्केवलदर्शना-वगमन,प्राज्य-प्रकाशोज्ज्वलाम्॥ ८॥

 

अज्ञा-नाद्य-दवीवृतं नियमिनोऽ, वर्तिष्यहं चान्यथा,

तस्मिन् नर्जित-मस्यति प्रतिनवं, चैनो निराकुर्वति।

वृत्ते सप्ततयीं निधिं सुतपसा-मृद्धिं नयत्यद्भुतं,

तन्मिथ्या गुरुदुष्कृतं भवतु मे, स्वं निन्दतो निन्दितम्॥ ९॥

 

संसार-व्यसना-हति-प्रचलिता, नित्योदय-प्रार्थिन:,

प्रत्यासन्न-विमुक्तय: सुमतय:, शान्तैनस: प्राणिन:।

मोक्षस्यैव कृतं विशालमतुलं सोपान-मुच्चैस्तरा,

मारोहन्तु चरित्र-मुत्तम-मिदं, जैनेन्द्र-मोजस्विन:॥ १०॥

 

इच्छामि भंते! चारित्तभत्ति काउस्सग्गो कओ, तस्स आलोचेउं सम्म-णाणजोयस्स सम्मत्ताहि-ट्ठियस्स, सव्वपहाणस्स, णिव्वाण-मग्गस्स, कम्मणिज्जरफलस्स, खमाहारस्स, पञ्चमहव्वयसंपण्णस्स, तिगुत्ति-गुत्तस्स, पञ्चसमिदिजुत्तस्स, णाणज्झाण साहणस्स, समया इव पवेसयस्स सम्मचारित्तस्स णिच्चकालं, अंचेमि, पूजेमि, वंदामि,णमंसामि, दुक्खक्खओ कम्मक्खओ, बोहिलाहो, सुगइगमणं, समाहिमरणं, जिणगुणसंपत्ति होउ मज्झं।



×
×
  • Create New...